यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत्नवान्, [त्] त्रि, यत्नविशिष्टः । यत्नशब्दात् वतुप्रत्ययेन निष्पन्नः ॥ (यथा, हरिवंशे । ८६ । ९ । “कंसेनापि समाज्ञप्तश्चानूरः पूर्ब्बमेव तु । योद्धव्यं सह कृष्णेन त्वया यत्नवतेति वै ॥”)

"https://sa.wiktionary.org/w/index.php?title=यत्नवान्&oldid=159529" इत्यस्माद् प्रतिप्राप्तम्