यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथार्थम्, व्य, क्ली, यथातथम् । इत्यमरः । ३ । ४ । १५ ॥ “द्बे अव्यभिचारिणि । अर्थमनतिक्रान्तं यथार्थं यथास्वरूपं यथातथं उभयत्र अव्ययीभावः । यथार्थमेवेदम् । यथातथं वक्ति सभासु विद्बान् ।” इति भरतः ॥ तत्पर्य्यायः । “सत्यं सम्यक् समीचीनमृतं तथ्यं यथातथम् । यथास्थितञ्च सद्भूतेऽलीके तु वितथानृते ॥” इति हेमचन्द्रः ॥ (यथा, महाभारते । १३ । ६ । १८ । “कृतञ्चापकृतं किञ्चित् कृते कर्म्मणि सिध्यति । सुकृतं दुष्कृतं कर्म्म न यथार्थं प्रपद्यते ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथार्थ¦ अव्य॰ अर्थमनतिक्रम्य अव्ययी॰।

१ सत्यतायाम् अर्थ-{??}व्यभिचारे सत्यस्वरूपे। अर्श आद्यच्।

२ सत्ये त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथार्थ¦ mfn. (-र्थः-र्था-र्थं)
1. Right, proper.
2. According to the sense. n. Adv. or ind. (-र्थं) Properly, suitably. E. यथा as, अर्थ property.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथार्थ/ यथा mf( आ)n. ( था-र्)accordant with reality , conformable to truth or the true meaning , true , genuine , right (with स्वप्नm. a dream which is fulfilled ; with जन्मन्n. a life in the true meaning of the word) Ka1v. Pan5cat. etc.

यथार्थ/ यथा-- ind. -accaccording to pleasure or liking Gr2S3rS. RPra1t. Dra1hy.

यथार्थ/ यथा-- ind. -accaccording to truth or fact , truly , really MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=यथार्थ&oldid=503639" इत्यस्माद् प्रतिप्राप्तम्