यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथार्थता¦ f. (-ता) Rectitude, propriety; fitness. E. तल् added to the last; also with त्व, यथार्थत्वं |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथार्थता/ यथा-- f. suitableness , rectitude , accordance of a name with its meaning Kir. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=यथार्थता&oldid=377079" इत्यस्माद् प्रतिप्राप्तम्