यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथावत्¦ Ind.
1. Truly, exactly, as it was, according to law or usage.
2. accordingly, conformably. E. यथा and वत्रि aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथावत् [yathāvat], ind.

Duly, properly, rightly; oft. with the force of an adjective; अध्यापिपद् गाधिसुतो यथावत् Bk.2.21; लिपेर्यथावद् ग्रहणेन R.3.28.

According to rule or precept, as enjoined by rules; ततो यथावद् विहिता- ध्वराय R.5.19; Ms.6.1;8.214.

Exactly, truly.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथावत्/ यथा--वत् ind. duly , properly , rightly , suitably , exactly RPra1t. Mn. MBh. etc.

यथावत्/ यथा--वत् ind. as , like(= यथा) Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=यथावत्&oldid=377237" इत्यस्माद् प्रतिप्राप्तम्