यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथाशक्ति, व्य, क्ली, शक्त्यनुसारेण । शक्तिमनति- क्रम्य । इति मुग्धबोधव्याकरणम् ॥ (यथा, श्रीमद्भागवते । ६ । १२ । १६ । “पश्य मां निर्जितं शक्र ! वृक्णायुधभुजं मृधे । घटमानं यथाशक्ति तव प्राणजिहीर्षया ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथाशक्ति¦{??} शक्तेरानुरूप्यम् अ{??}वी॰।

१ शक्तेरानुरूप्ये

२ शक्त्यनुसारे। [Page4771-b+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथाशक्ति¦ Adv. Extent of capability, as much as possible. E. यथा as much as, and शक्ति power.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथाशक्ति/ यथा--शक्ति ( Gr2S3rS. etc. )( MBh. Hariv. etc. ) ind. -accaccording to power or ability , to the utmost of one's power.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथाशक्ति क्रि.वि.
(शक्तिम् अनतिक्रम्य) (तृतीयाप्रतिरूपक) आपने साधन के अनुसार, मा.श्रौ.सू. 11.2.1०।

"https://sa.wiktionary.org/w/index.php?title=यथाशक्ति&oldid=479917" इत्यस्माद् प्रतिप्राप्तम्