यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमनम्, क्ली, (यम् + भावे ल्युट् ।) बन्धनम् । उपरतिः । इति मेदिनी । ने, १११ ॥ (संयमः । यथा, हरिवंशे भविष्यपर्व्वणि । १६ । ४८ । “अणुर्वामननामासि यतस्त्वं वामनाख्यया । मननान्मुनिरेवासि यमनाद् यतिरुच्यसे ॥”)

यमनः, पुं, (यमयति नियमयतीति । यम् + ल्युः ।) यमः । इति मेदिनी । ने, १११ ॥ (यमयति वशमानयतीन्द्रियग्राममिति । संयमकर्त्तरि, त्रि । यथा, वाजसनेयसंहितायाम् । ९ । २२ । “यन्तासि यमनो ध्रुवोऽसि धरुणः ।” “यमनः स्वयं संयमनकर्त्ता भवसि ।” इति तद्- भाष्ये महीधरः ॥ नियमकारिणि च त्रि । यथा, तत्रैव । १४ । २२ । “यन्त्री राड्यन्त्र्यसि यमनी ध्रुवासि धरित्री ।” “यमनी सर्व्वेषां नियमकारिण्यसि ।” इति तद्भाष्ये महीधरः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमन¦ न॰ यम--ल्युट्।

१ बन्धने

२ उपरमे च मे द॰। यमयति ल्य।

३ यमे पु॰ मेदि॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमन¦ n. (-नं)
1. Binding, confining.
2. Term, cessation, rest.
3. Con- trolling, restraining. m. (-नः) A name of YAMA. E. यम् to restrain, aff. ल्युट् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमन [yamana], a. (-नी f.) [यम् ल्यु ल्युट् वा] Restraining, curbing, governing &c.

नम् The act of restraining, curbing or binding.

Stopping, ceasing.

Cessation, rest.

Governing, managing. -नः The god of death, Yama.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमन mf( ई)n. restraining , governing , managing VS.

यमन m. the god यमL.

यमन n. the act of restraining etc. Hariv. Ra1jat.

यमन n. binding , tying L.

यमन n. cessation , end L.

"https://sa.wiktionary.org/w/index.php?title=यमन&oldid=503649" इत्यस्माद् प्रतिप्राप्तम्