यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवः, पुं, (यूयते अम्भसा इति । यु मिश्रणे + अप् ।) स्वनामख्यातशूकधान्यम् । तत्पर्य्यायः । सित- शूकः २ । इत्यमरः । २ । ९ । १५ ॥ शितशूकः ३ । इति शब्दरत्नावली ॥ मेध्यः ४ दिव्यः ५ अक्षतः ६ कञ्चुकी ७ धान्यराजः ८ तीक्ष्णशूकः ९ तुरग- प्रियः १० शक्तुः ११ महेष्टः १२ पवित्रधान्यम् १३ । तस्य गुणाः । कषायत्वम् । मधुरत्वम् । सुशीतलत्वम् । प्रमेहपित्तकफापहारकत्वञ्च । अशूकमुण्डयवगुणाः । बलप्रदत्वम् । वृष्यत्वम् । नृणां बहुवीर्य्यपुष्टिदत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “यवः कषायमधुरो बहुवातशकृद्गुरुः । रूक्षः स्थैर्य्यकरः शीतो मूत्रमेदकफापहः ॥” इति राजवल्लभः ॥ * ॥ (अपि च । “यवः कषायो मधुरो हिमश्च कटुर्विपाके कफपित्तहारी । व्रणेषु पथ्यस्तिलवच्च नित्यं प्रबद्धमूत्रो बहुवातबर्च्चाः ॥ स्थैर्य्याग्निमेधा स्वरवर्णकृच्च स पिच्छिलः स्थूलविलेखनश्च । मेदो मरुत्तृढरणोऽतिरूक्षः प्रसादनः शोणितपित्तयोश्च ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवः [yavḥ], [यु-अच्]

Barley; यवाः प्रकीर्णा न भवन्ति शालयः Mk.4.17.

A barley-corn or the weight of a barleycorn; Ms.8.134.

A measure of length equal to 1/6 or 1/8 of an aṅgula.

A mark on the fingers of the hand resembling a barley-corn and supposed according to its position to indicate wealth, progeny, good fortune &c.; समग्रयवमच्छिद्रं पाणिपादं च वर्णवत् Rām.6.48.13.

The first half of a month; also याव.

N. of a particular astronomical Yoga.

Speed, velocity; cf. जव.

A double convex lens.

N. of an island. -Comp. -अङ्कुरः -प्ररोहः a shoot or blade of barley.

अग्रजः = यवक्षार.

N. of a plant (यवानि). -अन्नम् boiled barley.-अम्लजम् sour barley-gruel. -आग्रयणम् the first fruits of barley. -क्षारः, -आह्वः, -अपत्यम्, -नालजः, -जः salt-petre, nitre, nitrate of potash; सौवर्चलं यवक्षारं सर्जिकां च हरीतकीम् Śiva B.3.17. -क्षोदः, -चूर्णम्, -पिष्टम् barleymeal. -तिक्ता N. of a plant (शङ्खिनी). -द्वीपः the modern Jāvā island. -नालः a kind of cereal plant and its grain (Mar. जोंधळा).

फलः a bamboo.

spikenard.

the Kuṭaja tree.

the Plakṣa tree.

an onion. -मध्यः a kind of drum.

(ध्यम्, ध्यमम्) a kind of चान्द्रायण or lunar penance; एतमेव विधिं कृत्स्नमाचरेद् यवमध्यमे । शुक्लपक्षादिनियतश्चरंश्चान्द्रायणं व्रतम् ॥ Ms.11.217.

a measure of length. -लासः saltpetre, nitre. -शूकः, -शूकजः an alkaline salt prepared from the ashes of burnt barley-straw, nitre. -सुरम् malt-liquor, beer.

"https://sa.wiktionary.org/w/index.php?title=यवः&oldid=380020" इत्यस्माद् प्रतिप्राप्तम्