यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यष्टिः, पुं, (इज्यते इति । यज् + बाहुलकात् तिः । इति उणादिवृत्तौ उज्ज्वलदत्तः । ४ । १७९ ।) ध्वजदण्डः । इति विश्वशब्दरत्नावल्यौ ॥ भुज- दण्डः । इति मेदिनी । टे, २६ ॥

यष्टिः, पुं, स्त्री, (यजते सङ्गच्छते । यज् + तिः ।) तन्तुः । इति शब्दमाला ॥ हारलता । (हारा- वलिः । यथा, रघौ । १३ । ५४ । “क्वचित्प्रभालेपिभिरिन्द्रनीलै- र्मुक्तामयी यष्टिरिवानुविद्धा । अन्यत्र माला सितपङ्कजानां इन्दीवरैरुत्खचितान्तरेव ॥” “यष्टिः हारावलिः ।” इति मल्लिनाथः ॥ * ॥) भार्गी । मधुका । शस्त्रभेदः । इति मेदिनी । टे, २६ ॥ शेषस्य पर्य्यायः । दण्डः २ । लगुडः ३ इति हेमचन्द्रः । ३ । ४४९ ॥ तद्दानफलं यथा, वह्निपुराणे । “यष्टिं ये तु प्रयच्छन्ति नेत्रहीने सुदुर्ब्बले । तेषान्तु विपुलः पुंसां सन्तानो मोहवर्ज्जितः ॥” (स्त्री, शाखा । यथा, कुमारे । ६ । २ । “चूतयष्टिरिवाभ्यासे मधौ परभृतोन्मुखी ॥” “चूतयष्टिः चूतशाखा इव ।” इति तत्र मल्लि- नाथः ॥ यष्टिमधु । तत्पर्य्यायः । यथा, “यष्ट्याह्वं मधुकं यष्टिः क्लीतकं मधुयष्टिका । यष्टिमधु स्थलेजाता जलजातिरसा पुरा ॥” इति वैद्यकरत्नमालायाम् ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यष्टि¦ पु॰ यज--क्तिन् नि॰ न सम्प्रसारणम्।

१ ध्वजादिदण्डे

२ भुजाद्यवलम्बने दण्डे च मेदि॰ क्तिच्।

३ तन्तौशब्दर्मा॰।

४ हारलतायां

५ भार्ग्यां

६ मधूकायां (यष्टिमधु)स्त्री वा ङीप्।

७ शस्त्रभेदे च मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यष्टि¦ mf. (-ष्टिः-ष्टिः or ष्टी)
1. A staff, a stick.
2. A staff armed with iron, &c. used as a weapon, a club, a mace.
3. A necklace.
4. Any creeping plant.
5. Liquorice.
6. A shrub, (Siphonanthus Indica.)
7. A string, a thread, especially as strung with pearls, &c.
8. A thread in general. m. (-ष्टिः)
1. A flag-staff.
2. The arm, and fore- arm.
3. A pillar.
4. A support.
5. A stalk.
6. A branch. E. यक्ष to worship, aff. क्तिन्; the क of the compound final rejected; Va4chas- patya defines it thus:--यज् क्तिन् नि० न सम्प्रसारणम् | This word implies “thinness” “slenderness” &c. when used at the end of compounds.

यष्टि(ष्टी)क¦ m. (-कः) A bird, the lapwing. “तितिरपाखी” f. (-का)
1. A pearl- necklace, especially of but one string.
2. A pond, a pool.
3. Liquorice
4. A club, a staff, a bludgeon. E. कन् added to the preceding.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यष्टिः [yaṣṭiḥ] ष्टी [ṣṭī], ष्टी f. [यज्-क्तिन् नि˚ न संप्रसारणम्]

A stick, staff.

A cudgel, mace, club.

A column, pillar, pole; संक्रमध्वजयष्टीनां प्रतिमानां च भेदकः Ms.9.285.

A perch, as in वासयष्टि.

A stem, support.

A flagstaff; as in ध्वजयष्टि.

A stalk, stem.

A branch, twig; कदम्बयष्टिः स्फुटकोरकेव U.3.42; so चूतयष्टिः Ku.6.2; सालस्य यष्टिः Rām.2.2.32; सहकारयष्टिः &c.

A string, thread (as of pearls), a necklace विमुच्य सा हारमहार्य- निश्चया विलोलयष्टिप्रविलुप्तचन्दनम् Ku.5.8; क्वचित् प्रभालेपिभिरिन्द्र- नीलैः मुक्तामयी यष्टिरिवानुविद्धा R.13.54.

Any creeping plant.

Anything thin, slim, or slender (at the end of comp. after words meaning 'the body'); तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिः Ku.5.85 'with her slender or delicate frame perspiring'.

A reed.

The arm.

Liquorice.

Sugar-cane. -Comp. -आघातः cudgeling, beating. -उत्थानम् rising with the help of a staff. -ग्रहः a club-bearer, staff-bearer; P.III.2.9. Vārt.

निवासः a stick or rod serving as a perch for peacocks &c.; वृक्षेशया यष्टिनिवासभङ्गात् R.16.14.

a pigeon-house resting on upright poles. -प्राण a.

feeble or powerless.

out of breath. -मधु n., -मधुका liquorice.-यन्त्रम् a. a particular astronomical instrument.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यष्टि f. (for 2. See. p. 848 , col. 3) sacrificing Pa1n2. 3-3 , 110 Sch. (prob. w.r. for इष्टि).

यष्टि n. (only L. )or f. (also यष्टीSee. g. बह्व्-आदि; prob. fr. यछ्= यम्; for 1. यष्टिSee. p. 840 , col. 3) " any support " , a staff , stick , wand , rod , mace , club , cudgel

यष्टि n. pole , pillar , perch S3Br. etc.

यष्टि n. a flag-staff(See. ध्वज-य्)

यष्टि n. a stalk , stem , branch , twig Hariv. Ka1v.

यष्टि n. ( ifc. )anything thin or slender(See. अङ्ग-, भुज-य्) MBh. Ka1v. etc.

यष्टि n. the blade of a sword(See. असि-य्)

यष्टि n. a thread , string ( esp. of pearls ; See. मणि-, हार-य्) Ka1lid.

यष्टि n. a partic. kind of pearl necklace VarBr2S.

यष्टि n. liquorice Sus3r.

यष्टि n. sugar-cane L.

यष्टि n. Clerodendrum Siphonantus L.

यष्टि n. any creeping plant W.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--staves and cudgels, used by the barbarians against the enemies; फलकम्:F1: Vi. V. ३८. १७.फलकम्:/F used by the आभिरस् against Arjuna. फलकम्:F2: Ib. V. ३८. ५२.फलकम्:/F

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yaṣṭi, ‘staff,’ is mentioned in the latest parts of the Brāhmaṇas.[१]

  1. Śatapatha Brāhmaṇa, ii. 6, 2, 17 of veṇu, ‘bamboo’);
    Bṛhadāraṇyaka Upaniṣad, vi. 4, 7;
    Kauṣitāki Upaniṣap iv. 19. etc.
"https://sa.wiktionary.org/w/index.php?title=यष्टि&oldid=474335" इत्यस्माद् प्रतिप्राप्तम्