यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यस्कः, पुं, (यसति मोक्षायेति । यस् + क्विप् । संज्ञायां कन् ।) मुनिविशेषः । इति मुग्धबोध- व्याकरणम् ॥ (यथा, आश्वलायनश्रौतसूत्रे उत्त- रार्द्धे । ६ । १० । १० । “यस्कवाधौलमौनमौकशार्क- राक्षिसार्ष्टिसावर्णिशालङ्कायनजैमिनिदैवन्त्याय- नानां भार्गववैतहव्यसावेतसेति ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यस्क¦ पु॰ यस--क नेत्त्वम्। मुनिभेदे तस्य गोत्रापत्यं शिवा॰अण्। यास्क तदपत्ये पुंस्त्री॰ निरुक्तकारके मुनिभेदेपु॰। बहुषु अणो लुक्। यस्काः।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यस्क m. N. of a man( pl. his descendants and a partic. school ; See. यास्क) Ka1t2h. A1s3vS3r. (See. Pa1n2. 2-4 , 63 ).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an आर्षेय pravara (भार्गव). M. १९५. ३६.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yaska is the name of a man. The Yaskas, descendants of Girikṣit (Gairikṣitāḥ) are mentioned in the Kāṭhaka Saṃhitā.[१] Cf. Yāska.

  1. xiii. 12. Cf. Weber, Indische Studien, 3, 475 et seq.;
    8, 245 et seq.;
    Indian Literature,
    41, n. 30.
"https://sa.wiktionary.org/w/index.php?title=यस्क&oldid=474336" इत्यस्माद् प्रतिप्राप्तम्