यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यस्य¦ mfn. (-स्यः-स्या-स्यं) To be done with energy or perseverance.
2. To be killed or put to death. E. यस् to strive, यत् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यस्य mfn. to be endeavoured etc.

यस्य mfn. to be killed(671006 -त्वn. ) Bhat2t2.

"https://sa.wiktionary.org/w/index.php?title=यस्य&oldid=381097" इत्यस्माद् प्रतिप्राप्तम्