यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यह्वः, पुं, (यजतीति । यज + “शेवायह्वजिह्वा- ग्रीवाप्वामीवाः ।” उणा० १ । १५४ । इति वन्प्रत्ययेन निपातितः ।) यक्षमानः । इत्यु- णादिकोषः ॥ (त्रि, महान् । यथा, ऋग्वेदे । ३ । १ । १२ । “उदुस्रिया जनिता यो जजानापां गर्भो नृतमो यह्वो अग्निः ।” “यह्वो महान् ।” इति तद्भाष्ये सायणः ॥)

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यह्व¦ m. (-ह्वः) A sacrificer, an institutor of sacrifices. E. या to go, वन् Una4di aff., and हुक् augment, form irr.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यह्व [yahva], a. Ved.

Great, powerful.

Active, restless, continually moving. -m. An employer of priests for sacrifices; L. D. B. -ह्वी A river. -f. (dual) An epithet of

Heaven and earth.

Of night and day.

Of morning and evening.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यह्व mf( ई)n. restless , swift , active (applied to अग्नि, इन्द्रand सोम) RV.

यह्व mf( ई)n. continually moving or flowing (applied to the waters) ib. (= महत्Sa1y. )

यह्व m. = यजमान, a sacrificer Un2. i , 134 Sch.

यह्व m. pl. the flowing waters (with सप्त, " the seven great rivers ") ib. (See. Naigh. i , 15 ).

"https://sa.wiktionary.org/w/index.php?title=यह्व&oldid=381113" इत्यस्माद् प्रतिप्राप्तम्