यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याज्यम्, क्ली, (इज्यत इति । यज् + ण्यत् । “यज- याचरुचप्रवचर्चश्च ।” ७ । ३ । ६६ । इति कुत्व- निषेधः ।) यागलब्धधनादि । इति सिद्धान्त- कौमुदी ॥ यजनीये, त्रि ॥ (यथा, मनौ । ८ । ३१७ । “अन्नादेर्भ्रूणहा मार्ष्टि पत्यौ भार्य्यापचारिणी । गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्वि- षात् ॥” शिष्यः । शासनार्हः । यथा, देवीभागवते । १ । १८ । ९ । “याज्योऽस्ति जनकस्तत्र जीवन्मुक्तो नराधिपः । विदेहो लोकविदितः पाति राज्यमकण्टकम् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याज्य¦ न॰ इज्यतेऽत्र यज--बा ण्यत्।

१ यागस्थाने

२ देवप्रति-मायाञ्च
“याज्यं क्षेत्रमलङ्कारम्” इति स्मृतिव्याख्यायांदायभागे
“याज्यं यागस्थानं देवताप्रतिमा वेत्युक्तम्।

३ याजनीये त्रि॰। करणे ण्यत्।

४ ऋग्विशेषे स्त्री। तदुच्चारणविशेषः आश्व॰ श्रौ॰

१ ।

४५ सू॰ उक्तः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याज्य¦ mfn. (-ज्यः-ज्या-ज्यं) To be offered or sacrificed. m. (-ज्यः) A sacri- ficer, the person for whom it is performed. n. (-ज्यं) Property or presents derived from officiating at sacrifices. E. यज् to worship, ण्यत् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याज्य [yājya], a.

To be sacrificed.

Sacrificial.

One for whom a sacrifice is performed.

One who is allowed by Śāstras to sacrifice.

ज्यः A sacrificer, the institutor of a sacrifice; याज्यात्मजमथो दृष्ट्वा Mb.13. 93.27.

The performer of a sacrifice for another.-ज्यम् The presents or fee received for officiating at a sacrifice. -ज्या a sacrificial text or verse, Ṛik (recited at the offering of an oblation); याज्यया यजनकर्मिणो$त्यजन् Śi.1.14.2.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याज्य mfn. to be made or allowed to sacrifice , one on whose behalf a sacrifice is performed AitBr. etc.

याज्य mfn. to be sacrificed , sacrificial(See. अ-याज्य)

याज्य m. a sacrificer , the master or institutor of a sacrifice(671334 -ता, f. 671334.1 -त्वn. ) Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=याज्य&oldid=381581" इत्यस्माद् प्रतिप्राप्तम्