यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातना, स्त्री, (यत् + णिच् + “न्यासश्रन्थो युच् ।” ३ । ३ । १०७ । इति युच् । टाप् ।) गाढवेदना । तत्पर्य्यायः । कारणा २ तीव्रवेदना ३ । इत्य- मरः । २ । ८ । ३ ॥ अतिव्यथा ४ । इति शब्द- रत्नावली ॥ (यथा, भागवते । ७ । १ । ४१ । “हिरण्यकशिपुः पुत्त्रं प्रह्रादं केशवप्रियम् । जिघांसुरकरोन्नानायातना मृत्युहेतवे ॥”) नरकरुजा । इति केचिदिति भरतः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातना स्त्री।

तीव्रदुःखम्

समानार्थक:कारणा,यातना,तीव्रवेदना

1।9।3।1।4

विष्टिराजूः कारणा तु यातना तीव्रवेदना। पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम्.। स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातना¦ स्त्री चु॰ यत--युच्। तीव्रवेदनायाम् अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातना¦ f. (-ना)
1. Pain, agony, sharp or acute pain.
2. Pain or punish- ment inflicted by YAMA or his ministers, the pains of hell. E. यत् to inflict pain, aff. युच्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातना f. See. next.

यातना f. id. ( नां-दा, to make requital , revenge ; वैर-य्, vengeance ; See. above ) MBh. Hariv. Pan5cat.

यातना f. acute pain , torment , agony , ( esp. ) punishment inflicted by यम, the pains of hell (in BhP. personified as the daughter of भयand मृत्यु, Fear and Death) Mn. MBh. etc.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of Bhaya and मृत्यु. भा. IV. 8. 4.

"https://sa.wiktionary.org/w/index.php?title=यातना&oldid=435821" इत्यस्माद् प्रतिप्राप्तम्