यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याता, [ऋ] स्त्री, (यततेऽन्योन्यभेदायेति । यत् + “तृन् ।” उणा० २ । ९८ । इति तृन् ।) पतिभ्रातृपत्नी । इत्यमरः । १ । ६ । ३० ॥ या इति भाषा । (यथा, साहित्यदर्पणे । ३ । ७८ । “स्वामी निश्वसितेऽप्यसूयति मनो जिघ्रः सपत्नी- जनः श्वश्रूरिङ्गितदैवतं नयनयोरीहालिहो यातरः ॥” या + तृच् । गमनकर्त्तरि, त्रि ॥ (यथा, बृहत्- संहितायाम् । ३३ । १३ । “उल्का शुभदा पुरतो दिवाकरविनिःसृता यातुः ॥” सारथ्यादिः । यथा, मनौ । ८ । २९० । “यानस्य चैव यातुश्च यानस्वामिन एव च । दशातिवर्त्तनान्याहुः शेषे दण्डो विधीयते ॥” “यातुः सारथ्यादेः ।” इति कुल्लूकः ॥ हन्ता । यथा, ऋग्वेदे । १ । ३२ । १४ । “अहेर्यातारं कमपश्य इन्द्र ।” “यातारं हन्तारम् ।” इति तद्भाष्ये सायणः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातृ¦ स्त्री या--तृच्।

१ देवरपत्न्याम् (या) अमरः। यातरौयातरः। तृन्।

२ गन्तरि त्रि॰। यातारौ यातारः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातृ¦ m. (-ता)
1. A charioteer, a driver.
2. A husband's brother's wife. E. यत् to endeavour assiduously, Una4di aff. ऋत्, and the radical vowel made long.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातृ [yātṛ], f. [Uṇ.2.96.] A husband's brother's wife. -m.

A goer, a traveller.

A driver, coachman.

Ved. A destroyer.

An avenger.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातृ mfn. going , travelling , marching , being on a journey RV.

यातृ mfn. going for , seeking ib.

यातृ mfn. ( ifc. )going to or in , riding on MBh. Hariv. etc.

यातृ m. a charioteer(?) RV. i , 70 , 11

यातृ m. ( यातृ) , an avenger (?) RV. i , 32 , 14 (= हन्तृSa1y. )

यातृ f. ( acc. यातरम्nom. acc. du. रौnom. pl. रस्Vop. ; for 1. यातृSee. p. 849 , col. 2) a husband's brother's wife Sa1h. [ cf. Gk. ? ; Lat. janitrices ; Lit. jente14 ; Slav. jetry.]

"https://sa.wiktionary.org/w/index.php?title=यातृ&oldid=503662" इत्यस्माद् प्रतिप्राप्तम्