यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यात्रा, स्त्री, (या + “हुयामाश्रुभसिभ्यस्त्रन् ।” उणा० ४ । १६७ । इति त्रन् । टाप् ।) विजिगीषोः प्रयाणम् । तत्पर्य्यायः । व्रज्या १ अभिनिर्याणम् ३ प्रस्थानम् ४ गमनम् ५ गमः ६ । इत्यमरः । २ । ८ । ९५ ॥ प्रस्थितिः ७ यानम् ८ प्राणनम् ९ । इति शब्दरत्नावली ॥ यापनम् ॥ (यथा, भागवते । १० । ८६ । १५ । “यात्रामात्रं त्वहरहर्दैवादुपनमत्युत ॥”) उत्सवः । इति मेदिनी । रे, ७८ ॥ (यथा, कथा- सरित्सागरे । १० । ८७ । “यात्रामुपवने द्रष्टुं जगाम सखिभिः सह ॥” व्यवहारः । यथा, गीतायाम् । ३ । ८ । “शरीरयात्रापि च ते न प्रसिद्ध्येदकर्म्मणः ॥” “शरीरयात्रा देहव्यवहारः ।” इति तत्र नील- कण्ठः ॥) उपायः । इति विश्वः ॥ * ॥ अथ यात्रा- दिनम् । भाद्रपौषचैत्रेतरमासेषु दूरयात्रा कर्त्तव्या । पूर्ब्बस्यां दिशि रविशुक्रवारस्य प्राश- स्त्यम् । दक्षिणस्यां मङ्गलवारस्य प्राशस्त्यम् । पश्चिमायां सोमशनिवारस्य प्राशस्त्यम् । उत्त- रस्यां बृहस्पतिवारस्य प्राशस्त्यम् । पूर्व्वस्यां दिशि सोमशनिवारे न गन्तव्यम् । दक्षिणस्यां बृहस्पतिवारे केषाञ्चिन्मते बुधवारे च न गन्त- व्यम् । पश्चिमायां रविशुक्रवारे । एवं उत्तरस्यां बुधमङ्गलवारे न गन्तव्यम् । द्वितीया तृतीया सप्तमी पञ्चमी दशमी एकादशी त्रयोदशी च एता यात्रायां प्रशस्ताः । अत्रोत्तमनक्षत्राणि । अश्विनी अनुराधा रेवती मृगशिरा मूला पुन- र्व्वसु पुष्या हस्ता ज्येष्ठा । मध्यमनक्षत्राणि । रोहिणी पूर्ब्बात्रयं चित्रा स्वाती शतभिषा श्रवणा धनिष्ठा । अधमनक्षत्राणि । उत्तरात्रयं प्रतिषिद्धं तथा भग्नं क्षुतं स्खलितमाहतम् । दौर्म्मनस्यञ्च वैद्यस्य यात्रायां न प्रशस्यते ॥” इति सुश्रुते सूत्रस्थाने २९ अध्यायः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यात्रा स्त्री।

प्रयाणम्

समानार्थक:यात्रा,व्रज्या,अभिनिर्याण,प्रस्थान,गमन,गम

2।8।95।2।1

यत्सेनयाभिगमनमरौ तदभिषेणनम्. यात्रा व्रज्याभिनिर्वाणं प्रस्थानं गमनं गमः॥

अवयव : निर्भीकयायिः

 : शत्रौ_ससैन्यगमनम्, निष्प्रयाससैन्यगमनम्

पदार्थ-विभागः : , क्रिया

यात्रा स्त्री।

गतिः

समानार्थक:पत्ति,साधन,यात्रा

3।3।176।1।2

शर्करा कर्परांशेऽपि यात्रा स्याद्यापने गतौ। इरा भूवाक्सुराप्सुस्यात्तन्द्रा निद्राप्रमीलयोः॥

 : पक्षिगतिविशेषः, अश्वगतिविशेषः

पदार्थ-विभागः : , क्रिया

यात्रा स्त्री।

यापनम्

समानार्थक:यात्रा

3।3।176।1।2

शर्करा कर्परांशेऽपि यात्रा स्याद्यापने गतौ। इरा भूवाक्सुराप्सुस्यात्तन्द्रा निद्राप्रमीलयोः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यात्रा¦ स्त्री या ष्ट्रत्।

१ जिगीषया राज्ञां गमने अमरः

२ गमनमात्रे

३ देवोद्देशेनोत्सवभेदे रथयात्रादौ

४ या-पने च मेदि॰।

५ उपाये विश्वः यात्रादिनादिकं मु॰ चि॰यात्राप्रकरणे दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यात्रा¦ f. (-त्रा)
1. Going moving, proceeding, marching travelling.
2. Passing away time.
3. Practice, usage, custom.
4. A holy festival, but especially the procession of idols, &c. which usually forms part of the ceremonies on such an occasion.
5. An expedient, a means.
6. The march of an assailing force.
7. Going to pilgrimage.
8. A sort of dramatic entertainment.
9. Intercourse.
10. Way, means.
11. A vehicle in general. E. या to go, Una4di aff. ष्ट्रन् or त्रन् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यात्रा [yātrā], [या-ष्ट्रन्]

Going, journey; यात्रा तौ परिवञ्चितुं किसलयं मारीचमायाविधिः Mv.6.1; R.18.16.

The march of an army, expedition, invasion; स्थिता हि यात्रा वसुधाधिपानाम् Rām.4.28.15; मार्गशीर्षे शुभे मासि यायाद्यात्रां महीपतिः Ms.7.182; Pt.3.37; R.17.56. ˚कालः time for invasion; Kau. A.

Going on a pilgrimage; as in तीर्थयात्रा.

A company of pilgrims.

A festival, fair, festive or solemn occasion; कालप्रियनाथस्य यात्राप्रसंगेन Māl.1; U.1.

A procession, festive train; प्रवृत्ता खलु यात्राभिमुखं मालती Māl.6;6.2.

A road.

Support of life, livelihood, maintenance; यात्रामात्रप्रसिद्ध्यर्थम् Ms.4.3; शरीरयात्रापि च ते न प्रसिध्येदकर्मणः Bg.3.8.

Passing away (time).

Intercourse; यात्रा चैव हि लौकिकी Ms.11.185; लोकयात्रा Ve.3; Ms.9.27.

Way, means, expedient.

A custom, usage, practice, way; एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः परा Ms.9.25 (लोका- चारः Kull.).

A vehicle in general.

A kind of dramatic entertainment. -Comp. -उत्सवः a festive procession. -कर a. supporting life. -करणम् an expedition, a march. -प्रसंगः going on a pilgrimage. -फलम् success of a campaign. -श्राद्धम् a श्राद्ध performed before setting out on a journey; V. P.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यात्रा f. going , setting off , journey , march , expedition MBh. Ka1v. etc. (with प्राणान्तिकीor और्ध्वदेहिकी= death ; यात्रां-याor दा, to undertake an expedition , take the field ; यात्राम्-पृछ्, to wish luck DivyA7v. )

यात्रा f. going on a pilgrimage(See. गङ्गा-and तीर्थ-य्)

यात्रा f. a festive train , procession Katha1s. Ra1jat. Hit. (See. देव-य्)

यात्रा f. a feast , festival(= उत्सव) Ba1lar.

यात्रा f. support of life , livelihood , maintenance Mn. MBh. etc.

यात्रा f. intercourse (with लौकिकी, worldly intercourse = जगद्-य्) Mn. xi , 184

यात्रा f. way , means , expedient L.

यात्रा f. passing away time W.

यात्रा f. practice , usage , custom W.

यात्रा f. N. of a partic. kind of astronomical wk. (See. योग-य्)

यात्रा f. of a sort of dramatic entertainment (popular in Bengal) W.

यात्रा यात्रिकetc. See. p. 849 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=यात्रा&oldid=503663" इत्यस्माद् प्रतिप्राप्तम्