यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यादः, [स्] क्ली, (यान्ति वेगेनेति । या + असुन् । बाहुलकात् दागमश्च ।) जलजन्तुः । इत्यमरः । १ । १० । २० ॥ (यथा, भगवद्गीतायाम् । १० । २९ । “अनन्तश्चास्मि नागानां वरुणो यादसा- महम् ॥” जलम् । इति निघण्टुः । १ । १२ ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यादस् नपुं।

जलचरः

समानार्थक:यादस्,जलजन्तु

1।10।20।1।2

तिमिङ्गलादयश्चाथ यादांसि जलजन्तवः। तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, जलीयः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यादस्¦ न॰ या--असुन् दुक् च। जलजन्तुमात्रे अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यादस्¦ n. (-दः) Any aquatic or amphibious animal. E. या to go, (with speed,) असुन् aff., and दुक् augment.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यादस् [yādas], n.

Any (large) aquatic animal, a sea-monster; यादांसि जलजन्तवः Ak; वरुणो यादसामहम् Bg.1.29; Ki.5.29; R.1.16.

Water.

A river.

Semen.

Desire. -Comp. -पतिः, -नाथः (also यादसांपतिः and यादसांनाथः)

the ocean.

N. of Varuṇa; यादोनाथः शिवजलपथः कर्मणे नौचराणाम् R.17.81.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यादस् n. " close union (?) " , voluptuousness VS. TBr.

यादस् n. any large aquatic animal , sea monster MBh. Ka1v. etc. ( सां नाथः, " lord of -aqaquatic -ananimal " , N. of वरुणL. ; सां प्रभुःid. Ra1jat. ; साम् पतिःid. or " the sea " L. )

यादस् n. water Naigh. i , 12

यादस् n. semen Nir. Sch.

यादस् n. a river Siddh.

"https://sa.wiktionary.org/w/index.php?title=यादस्&oldid=382054" इत्यस्माद् प्रतिप्राप्तम्