यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याम्यः, पुं, (यामी निवासोऽस्य । यामी + यत् ।) अगस्त्यमुनिः । चन्दनवृक्षः । इति मेदिनी । ये, ४८ ॥ (यमस्यायमिति । यम + ण्यः । यमदूतः । यथा, मार्कण्डेये । ११ । ३० । “कृष्यमाणस्य याम्यैश्च नरकेषु च पात्यतः । पूनश्च गर्भो जन्माथ मरणं नरकस्तथा ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याम्य¦ पु॰ यामी दिक् निवासोऽस्य यत्।

१ अगस्त्ये

२ चन्दन-वृक्षे च मेदि॰। यमोदेवतास्य तस्येदं वा ण्य।

३ यम-सम्बन्धिनि त्रि॰

४ भरणीनक्षत्रे च ज्यो॰

५ दक्षिण-देशस्थे त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याम्य¦ m. (-म्यः)
1. Sandal.
2. The saint AGASTYA. f. (-म्या)
1. The south.
2. The lunar asterism, Bharan4i.
3. Night. E. यम YAMA, ण्यत् aff.; being sacred to or governed by that deity, &c.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याम्य [yāmya], a. [यमो देवतास्य तस्येदं वा ण्य]

Southern; द्वारं ररङ्घतुर्याम्यम् Bk.14.15.

Belonging to or resembling Yama.

म्यः A servant of Yama; भगवत्पुरुषै राजन् याम्याः प्रतिहतोद्यमाः Bhāg.6.3.3.

N. of Agastya.

Of Śiva.

Of Viṣṇu.

Sandal-wood. -म्यम् The Bharaṇī Nakṣatra. -Comp. -अयनम् the winter solstice. -उत्तर a. going from south to north. ˚वृत्तम् the solstitial colure.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याम्य mf( आ)n. relating or belonging to यमGr2S3rS. Mn. MBh. etc.

याम्य mf( आ)n. southern , southerly (also applied to a kind of fever ; 671466 येind. or 671466.1 येनind. in the south or to the south) TS. etc.

याम्य m. the right hand(See. दक्षिण) Hcat.

याम्य m. ( scil. नरor पुरुषor दूत)a servant or messenger of यमShad2vBr. S3a1n3khGr2. Ma1rkP.

याम्य m. N. of शिवor विष्णुMBh.

याम्य m. of अगस्त्यL.

याम्य m. the sandal-tree L.

याम्य n. (also with ऋक्ष)the नक्षत्रभरणी(presided over by यम) Var. Ma1rkP. Sus3r.

याम्य etc. See. p. 851 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=याम्य&oldid=503670" इत्यस्माद् प्रतिप्राप्तम्