यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यावः, पुं, (यौति यूयते वा । यु + अच् अप् वा । ततः प्रज्ञाद्यण् ।) अलक्तः । इत्यमरः । २ । ६ । २२५ ॥ (तथास्य पर्य्यायः । “लाक्षा पलङ्कषालक्तो यावो वृक्षामयो जतु ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ यथा, नैषधे । २२ । ४६ । “ततस्तदीयाधरयावयोगा- दुदेति विम्बारुणविम्ब एषः ॥” यव एव । स्वार्थेऽण् । यावः । यथा, तैत्तिरीय- संहितायाम् । ४ । ३ । ९ । २ । “यावानां भागोऽस्य यावानामाधिपत्यमिति ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याव पुं।

लाक्षा

समानार्थक:लाक्षा,राक्षा,जतु,याव,अलक्त,द्रुमामय

2।6।125।1।4

लाक्षा राक्षा जतु क्लीबे यावोऽलक्तो द्रुमामयः। लवङ्गं देवकुसुमं श्रीसंज्ञमथ जायकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याव¦ पु॰ यु--अप् स्वार्थे अण्।

१ अलक्ते अमरः स्वार्थे क। यावक तत्र। याव इव कन् (कुल्तीकलाइ)

२ व्रीहि-धान्यभेदे अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याव¦ mfn. (-वः-वी-वं) Relating to barley. m. (-वः) Lac, the red animal- dye. E. यु to join, aff. अण्; the nest yielding a sort of resinous substance used as sealing-wax: or यत barley, to which the grains of the dye are compared, and अप्-अण् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याव [yāva], a. Relating to, consisting of or prepared from barley.

वः Food prepared from barley.

Lac, red dye.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याव m. = यव1 TS.

याव mf( ई)n. (fr. 3. यव, of which it is also the वृद्धिform in comp. )relating to or consisting of or prepared from barley Ka1tyS3r.

याव m. a kind of food prepared from -bbarley L.

याव m. lac or the red dye prepared from the cochineal insect Naish.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yāva. See Māsa.
==Foot Notes==

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याव पु.
(यव + अण्) जौ से निर्मित (भुर्ता, सानी) का.श्रौ.सू. 4.11.8।

"https://sa.wiktionary.org/w/index.php?title=याव&oldid=479945" इत्यस्माद् प्रतिप्राप्तम्