यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युक्तम्, त्रि, (युज्यत स्म इति । युज् + क्तः ।) न्याय्यम् । तत्तु न्यायागतद्रव्यादिकम् । इत्यमरः । २ । ८ । २४ ॥ (यथा, शाकुन्तले । १ अङ्के । “जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव । पुत्त्रमेवं गुणोपेतं चक्रवर्त्तिनमाप्नुहि ॥”) अपृथग्भूतम् । मिलितमित्यर्थः । इति मेदिनी । ते, ४७ ॥ (यथा, आनन्दलहर्य्याम् । १ । “शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि । अतस्त्वामाराध्यां हरिहरविरिञ्च्यादिभिरपि प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥”)

युक्तम्, क्ली, (युज् + क्तः ।) हस्तचतुष्टयम् । इति मेदिनी । ते, ४७ ॥

युक्तः, पुं, (युज्यते स्म योगेनेति । युज् + क्तः ।) अभ्यस्तयोगः । यथा, -- “योगजो द्विविधः प्रोक्तो युक्तयुञ्जानभेदतः । युक्तस्य सर्व्वदा भानं चिन्तासहकृतोऽपरः ॥” इति भाषापरिच्छेदे । ६६ ॥ तस्य लक्षणं यथा, गीतायाम् । ६ । ८ । “ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥” “योगारूढस्य लक्षणं श्रैष्ठ्यं चोक्तमुपसंहरति ज्ञानेति । ज्ञानमौपदेशिकं विज्ञानमपरोक्षानु- भवः ताभ्यां तृप्तो निराकाङ्क्ष आत्मा चित्तं यस्य । अतः कूटस्थो निर्व्विकारः । अतएव विजितानि इन्द्रियाणि येन । अतएव समानि लोष्टादीनि यस्य । मृत्खण्डपाषाणसुवर्णेषु हेयोपादेयबुद्धिशून्यः स युक्तो योगारूढ इत्यु- च्यते ॥” इति तट्टीकायां श्रीधरस्वामी ॥ (रैवतमनोः पुत्त्रः । यथा, हरिवंशे । ७ । २८ । “अथ पुत्त्रानिमांस्तस्य निबोध गदतो मम । धृतिमानव्ययो युक्तस्तत्त्वदर्शी निरुत्सुकः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युक्त वि।

न्यायादनपेतद्रव्यम्

समानार्थक:युक्त,औपयिक,लभ्य,भजमान,अभिनीत,न्याय्य

2।8।24।2।1

अभ्रेषन्यायकल्पास्तु देशरूपं समञ्जसम्. युक्तमौपयिकं लभ्यं भजमानाभिनीतवत्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युक्त¦ त्रि॰ युज--क्त।

१ मिणिते मेदि॰।

२ अभ्यासवशाद् सदासर्वविषयकज्ञानयुते योगिनि पु॰ भाषा॰

३ उचिते

४ न्या-यागतद्रव्यादौ च न॰ अमरः

५ (एलानी) वृक्षभेदे स्त्रीरत्नमा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Joined, combined, united, identified.
2. Right, fit, proper.
3. Proved, concluded by inference or argument.
4. Mo- derate, limited.
5. Possessing, endowed with, as virtues, qualities, &c.
6. Intent on, attached to, as a study or pursuit.
7. Employed or engaged in business, &c.
8. Occupied in performance of the reli- gious exercise called Yo4ga. m. (-क्तः) The sage who has acquired the command of his feelings and passions, and who performs the cus- tomary devotional offices without any regard to their result. n. (-क्तं)
1. A measure of four cubits.
2. A team, a yoke. f. (-क्ता) A plant, commonly Ela4ni. E. युज् to join or mix, aff. क्त |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युक्त [yukta], p. p. [युज्-क्त]

Joined, united.

Fastened, yoked, harnessed.

Fitted out, arranged; उदतिष्ठन् महाराज सर्वं युक्तमशेषतः Mb.6.16.4.

Accompanied; युक्तः प्रमाद्यसि Ki.11.29.

Furnished or endowed with, filled with, having, possessing (with instr. or in comp.)

Fixed or intent on, absorbed or engaged in, devoted to (with loc.); कौसल्यायां यथा युक्तो जनन्यां वर्तते सदा Rām.2.2.3; युक्तः प्रजानामनुरञ्जने स्याः U.1.11; Pt.1.284.

Used, employed.

Adapted, fitted.

Appointed (a government servant); अपि शक्या गतिर्ज्ञातुं पततां खे पतत्रिणाम् । न तु प्रच्छन्नभावानां युक्तानां चरतां गतिः ॥ मत्स्या यथान्तःसलिले चरन्तो ज्ञातुं न शक्याः सलिलं पिवन्तः । युक्ता- स्तथा कार्यविधौ नियुक्ता ज्ञातुं न शक्या धनमाददानाः ॥ Kau. A.2.9.

Connected with.

Proved, inferred,

Active, diligent.

Skilful, experienced, clever; सुग्रीवमन्त्रिते युक्तौ मम चापि हिते रतौ Rām.7.39.18.

Fit, proper, right, suitable (with gen. or loc).

Primitive, not derived (from another word).

= योग- युक्त q. v.; अनिःश्वसन्तं युक्तं तम् Rām.7.16.16; cf. युक्तचेतस्.

= नियमवान्; श्रद्दधानः सदा युक्तः सदा धर्मपरायणः Mb.1. 1.261.

(In astr.) Being in conjunction with.

क्तः A saint who has become one with the Supreme Spirit.

क्तम् A team, yoke.

Money lawfully obtained.

Junction, connection.

Fitness, propriety. -क्तम् ind. Fitly, properly, justly, duly, well.-Comp. -अर्थ a. sensible, rational, significant. -कर्मन्a. entrusted with some duty. -चेतस् a. योगयुक्त or योगा- भ्यासी q. v.; प्रयाणकाले$पि च मां ते विदुर्युक्तचेतसः Bg.7.3.-चेष्ट a. behaving properly. -दण्ड a. punishing justly; स हि सर्वस्य लोकस्य युक्तदण्डतया मनः (आददे) R.4.8. -मनस् a. attentive. -योग a. (in astrol.) being in conjunction.

रथः a kind of elixir.

N. of a particular enema.-रूप a.

fit, proper, worthy, suitable (with gen. or loc.); जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव Ś.1.12; अनुकारिणि पूर्वेषां युक्तरूपमिदं त्वयि 2.17.

Fit for, corresponding to. -वादिन् a. speaking properly.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युक्त युक्तिetc. See. cols. 2 , 3.

युक्त mfn. yoked or joined or fastened or attached or harnessed to( loc. or instr. ) RV. etc.

युक्त mfn. set to work , made use of , employed , occupied with , engaged in , intent upon( instr. loc. or comp. ) ib.

युक्त mfn. ready to , prepared for( dat. ) MBh.

युक्त mfn. absorbed in abstract meditation , concentrated , attentive RV. etc.

युक्त mfn. skilful , clever , experienced in , familiar with( loc. ) MBh. R.

युक्त mfn. joined , united , connected , combined , following in regular succession RV. S3a1n3khS3r. Var. BhP. (671737 अम्ind. in troops S3Br. )

युक्त mfn. furnished or endowed or filled or supplied or provided with , accompanied by , possessed of( instr. or comp. ) Mn. MBh. etc.

युक्त mfn. come in contact with( instr. ) R.

युक्त mfn. (in astron. ) being in conjunction with( instr. ) A1s3vGr2.

युक्त mfn. ( ifc. )added to , increased by( e.g. चतुर्-युक्ता विंशतिः, twenty increased by four i.e. 24) VarBr2S.

युक्त mfn. ( ifc. )connected with , concerning Ka1tyS3r.

युक्त mfn. ( ifc. )subject to , dependent on MBh.

युक्त mfn. fitted , adapted , conforming or adapting one's self to , making use of( instr. e.g. युक्तः कालेन यः, one who makes use of the right opportunity) Ka1m.

युक्त mfn. fit , suitable , appropriate , proper , right , established , proved , just , due , becoming to or suitable for( gen. loc. or comp. , e.g. आयति-युक्त, suitable for the future ; or ibc. See. below ; युक्तम्with यद्or an inf. = it is fit or suitable that or to ; न युक्तम् भवता, it is not seemly for you) Mn. MBh. etc.

युक्त mfn. auspicious , favourable (as fate , time etc. ) Mn. R.

युक्त mfn. prosperous , thriving R.

युक्त mfn. (with तथा)faring or acting thus MBh.

युक्त mfn. (in gram.) primitive (as opp. to " derivative ") Pa1n2. 1-2 , 51

युक्त m. N. of a son of मनुरैवतHariv.

युक्त m. of a ऋषिunder मनुभौत्यib.

युक्त n. a team , yoke S3Br.

युक्त n. junction , connection Pa1n2. 2-3 , 4 ; 8 etc.

युक्त n. fitness , suitableness , propriety(671755 अम्ind. fitly , suitably , justly , properly , rightly ; एन, properly , suitably RV. v , 27 , 3 ; बुद्धि-युक्तेन, conformably to reason Ra1jat. )

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a deva. Br. II. १३. ९४; वा. ३१. 8.
(II)--a son of Raivata Manu. M. 9. २१.
(III)--a sage of the XIV epoch of Manu. Vi. III. 2. ४४.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yukta in the Śatapatha Brāhmaṇa (vi. 7, 4, 8; xii. 4, 1, 2) denotes a ‘yoke’ of oxen. Cf. 1. Yuga.
==Foot Notes==

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युक्त न
हो अथवा जिसके पास अभगन् (न टूटे हुए) एवं अवक्र सींगे हों, श.ब्रा. 3.3.1.16; आप.श्रौ.सू. 1०.14.19; 1०.17.12; मो.वि. जिससे मस्तक पर कोई उभार न हो।

युक्त स्त्री
है।

"https://sa.wiktionary.org/w/index.php?title=युक्त&oldid=479949" इत्यस्माद् प्रतिप्राप्तम्