यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युगान्तः, पुं, (युगानामन्तो यत्र । युगानामन्तो वा ।) प्रलयः । इति हलायुधः ॥ (यथा, महा- भारते । ५ । ४८ । ६५ । “उद्वर्त्तयन् दस्युसंघान् समेतान् प्रवर्त्तयन् युगमन्यद्युगान्ते । यदा धक्ष्याम्यग्निवत् कौरवेयां- स्तदा तप्ता धार्त्तराष्ट्रः सपुत्त्रः ॥) युगशेषश्च ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युगान्त¦ पु॰ युगानां सत्यादीनामन्तस्तदुपलक्षितो वा कालः।

१ प्रलये

२ तत्काले च हला॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युगान्त¦ m. (-न्तः)
1. A destruction of the universe.
2. The end of an age.
3. Mid-day, noon.
4. The end of a yoke. E. युग an age, either ge- nerally or individually, and अन्त end.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युगान्त/ युगा m. the end of the yoke R.

युगान्त/ युगा m. the meridian( तम् अधिरूढः सविता= it is noontime) S3ak.

युगान्त/ युगा m. the end of a generation MBh.

युगान्त/ युगा m. the end of an age or युग, destruction of the world R. Hariv. etc.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--description of terrible state of, towards the end of a yuga. M. १४४. ६५-87.

"https://sa.wiktionary.org/w/index.php?title=युगान्त&oldid=435861" इत्यस्माद् प्रतिप्राप्तम्