यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युग्मक¦ n. (-कं)
1. A couple.
2. A couple of verses connected by the con- struction of the sentence, the sense being completed only by the two together. E. कन् added to the last.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युग्मक [yugmaka], = युग्म above.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युग्मक mfn. even(= युग्म) Ked.

युग्मक n. ( ifc. f( आ). ) , a pair , couple , brace Vet.

युग्मक n. a double श्लोक(= युग) Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=युग्मक&oldid=383846" इत्यस्माद् प्रतिप्राप्तम्