यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युत्, [ध्] स्त्री, (योधनमिति । युध् + क्विप् ।) युद्धम् । इत्यमरः । ३ । ८ । १०६ ॥ (त्रि, युद्धकर्त्ता । यथा, भागवते । ६ । १२ । २३ । “इति ब्रुवाणावन्योन्यं धर्म्मजिज्ञासया नृप ! । युयुधाते महावीर्य्याविन्द्रवृत्रौ युधां पती ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युध् स्त्री।

युद्धम्

समानार्थक:युद्ध,आयोधन,जन्य,प्रधन,प्रविदारण,मृध,आस्कन्दन,सङ्ख्य,समीक,साम्परायिक,समर,अनीक,रण,कलह,विग्रह,सम्प्रहार,अभिसम्पात,कलि,संस्फोट,संयुग,अभ्यामर्द,समाघात,सङ्ग्राम,अभ्यागम,आहव,समुदाय,संयत्,समिति,आजि,समित्,युध्,आनर्त,संविद्,सम्पराय,सङ्गर,हिलि,द्वन्द्व

2।8।106।1।6

समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः। नियुद्धं बाहुयुद्धेऽथ तुमुलं रणसङ्कुले॥

अवयव : युद्धारम्भे_अन्ते_वा_पानकर्मः,रणव्याकुलता,हस्तिसङ्घः,छलादाक्रमणम्,विजयः,वैरशोधनम्,पलायनम्,पराजयः,निर्जितः,निलीनः,मारणम्

वृत्तिवान् : रथारूढयोद्धा,योद्धा

 : बाहुयुद्धम्, दारुणरणम्, पश्वहिपक्षिनाम्युद्धम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युध्(ध्य)¦ स्त्री युध--सम्प॰ क्विप् वा टाप्।

१ युद्धे योधने

२ संग्रामे च अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युध् (औ) औयुध्¦ r. 4th cl. (युध्यते) To fight, to contend in battle, to slay.

युध्¦ f. (युत् or युद्) War, battle. E. युध् to fight, aff. क्विप् or टाप् also युध्य।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युध् [yudh], 4 Ā. (युध्यते, युद्ध)

To fight, struggle, contend with, wage war; योत्स्यमानानवेक्षे$हं य एते$त्र समागताः Bg. 1.23; Bk.5.11.

To conquer or overcome in fight.-Caus. (योधयति-ते)

To cause to fight.

To oppose or encounter in fight with; सा बाणवर्षिणं रामं योधयित्वा सुरद्विषाम् R.12.5.

To vanquish, conquer. -Desid. (युयुत्सते) To wish to fight. -With नि to wrestle, box. -प्रति to encounter in fight, oppose.

युध् [yudh], f. War, battle, fight, contest; निघातयिष्यन् युधि यातुधानान् Bk.2.21; सदसि वाक्पटुता युधि विक्रमः Bh.2.63; Mb.5.23.2. -m. A hero, soldier.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युध् cl.4 A1. ( Dha1tup. xxvi , 64 ) युध्यते(rarely P. ति; cl.1 P. योधतिAV. Br. ; Impv. योत्सिRV. ; pf. युयोध, युयुधेRV. etc. ; aor. Ved. योधि, योधत्, योधान; अयोधीत्, योधिषत्; युत्स्महि; ep. योत्सीस्; Class. अयुद्ध; fut. योद्धाMBh. ; योत्स्यति, तेBr. etc. ; inf. युधेor युधयेRV. ; युधम्Br. ; योद्धुम्MBh. ; ind.p. -युद्ध्वीRV. ; -युध्यMBh. ) , to fight , wage war , oppose or (rarely) overcome in battle; to fight with( instr. , also with सह, समम्)or for( loc. )or against( acc. ) RV. etc. ; ( युध्यति) , to go Naigh. ii , 14 ; to move , fluctuate (as waves) MaitrS. ( cf. Pat. on Pa1n2. 3-1 , 85 ) : Pass. युध्यते, to be fought (also impers. ) Hit. ( v.l. ): Caus. योधयति( Pa1n2. 1-3 , 86 ; mc. also ते; aor. अयूयुधत्MBh. ; Pass. योध्यतेib. ) , to cause to fight , lead to war , engage in battle RV. etc. ; to oppose or overcome in war , be a match for( acc. ) MBh. Ka1v. etc. ; to defend MBh. iii , 639 : Desid. युयुत्सति, ते( P. in Class. only mc. ) , to be desirous or anxious to fight , wish to fight with( instr. ) RV. etc. : Caus. of Desid. युयुत्सयति, to make desirous of fighting Bhat2t2. : Intens. योयुध्यते, योयोद्धि( cf. यवीयुध्) Gr. ([ cf. Zd. yud ; Gk. ?.])

युध् m. a fighter , warrior , hero MBh. Hariv.

युध् f. war , fight , combat , struggle , contest RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=युध्&oldid=384387" इत्यस्माद् प्रतिप्राप्तम्