यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


येन¦ Ind. (Inst. sing of यत्, used as an adverb.)
1. By which means, wherefore, whereby.
2. As, so that.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


येन [yēna], ind. (Strictly instr. sing. of यद् used adverbially)

Whereby, by which, wherefore, on which account, by means of which; किं तद् येन मनो हर्तुमलं स्यातां न शृण्वताम् R.15.64;14.74.

So that; दर्शय तं चौरसिंहं येन व्यापादयामि Pt.4.

Since, because.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


येन ind. ( instr. of 3. य)by whom or by which , by means of which , by which way RV. etc.

येन ind. in which direction , whither , where MBh. Ka1v. etc.

येन ind. in which manner Pa1rGr2. Mn.

येन ind. on which account , in consequence of which , wherefore MBh. R. Katha1s.

येन ind. because , since , as RV. etc. etc.

येन ind. that , so that , in order that (with pres. or fut or Pot. )

"https://sa.wiktionary.org/w/index.php?title=येन&oldid=385110" इत्यस्माद् प्रतिप्राप्तम्