यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगासनम्, क्ली, (योगस्यासनं योगसाधनमासन- मिति वा ।) ब्रह्मासनम् । ध्यानासनम् । इति हेमचन्द्रः । ३ । ५०३ ॥ (तत्तु पद्मासनादि । यथा, भट्टिकाव्ये । ७ । ७७ । “इत्युक्त्वा सर्व्व एवास्थुर्बद्ध्वा योगासनानि ते ॥” “योगासनानि पद्मासनानि ।” इति तट्टीकायां जयमङ्गलभरलमल्लिकौ ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगासन¦ न॰ योगार्थमासनम्।

१ योगशास्त्रोक्ते स्वस्तिकादौआसनमेदे हेमच॰।
“अथ योगासनं वक्ष्ये यत् कृत्वायोगिवद्भवेत्। ऊर्वोः पादतलद्वन्द्वं स्वाङ्के बद्ध्वा करद्वयम्” इति रुद्रजा॰ उक्ते

२ आसनभेदे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगासन¦ n. (-नं) A religious posture, the position in which the devotee sits to perform the religious exercise called Yo4ga. E. योग as above, and आसन a seat or sitting.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगासन/ योगा n. a mode of sitting suited to profound meditation or similar to that of the योग, Amr2itUp. Bhat2t2. etc.

"https://sa.wiktionary.org/w/index.php?title=योगासन&oldid=503687" इत्यस्माद् प्रतिप्राप्तम्