यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योग्यम्, क्ली, (योज्यत इति । युज् + णिच् + ण्यत् ।) ऋद्धिनामौषधम् । वृद्धिनामौषधम् । इत्य- मरः । २ । ४ । ११२ ॥

योग्यः, त्रि, (योगाय प्रभवति । योग् + “योगाद्- यच्च ।” ५ । १ । १०२ । इति यत् ।) प्रवीणः । योगार्हः । (यथा, रघुः । ६ । २९ । “कान्त्या गिरा सूनृतया च योग्या त्वमेव कल्याणि ! तयोस्तृतीया ॥”) उपायी । शक्तः । इति मेदिनी हेमचन्द्रश्च ॥ (यथा, मार्कण्डेये । ७१ । १० । “अपत्नीको नरो भूप न योग्यो निजकर्म्म- णाम् ॥” योजनसाधनभूतः । यथा, ऋग्वेदे । ३ । ६ । ६ । “ऋतस्य वा केशिना योग्याभिः ।” “योग्याभिर्योजनसाधनभूताभी रज्जुभिः ।” इति सायणः ॥ शकटादियोजनीयः । यथा, शत- पथब्राह्मणे । १ । ३ । १ । १३ । “योक्त्रण हि योग्यं युञ्जन्त्यस्ति वै पत्न्या अमेध्यं यदवाचीनम् ।” “योग्यं योजनीयमनडुदश्वादिकम् ।” इति तद्भाष्यम् ॥) पुष्यनक्षत्रे, पुं । इति मेदिनी । ये, ४९ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योग्य नपुं।

ऋद्ध्याख्यौषधिः

समानार्थक:योग्य,ऋद्धि,सिद्धि,लक्ष्मी

2।4।112।2।1

गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा। योग्यमृद्धिः सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योग्य¦ त्रि॰ योगमर्हति यत् युज--ण्यत् वा।

१ योगार्हे

२ उचिते

३ निपुणे

४ शक्ते च।

५ पुष्यनक्षत्रे पु॰ मेदि॰।

६ ऋद्धिनामौषधे न॰ अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योग्य¦ mfn. (-ग्यः-ग्या-ग्यं)
1. Clever, skilful.
2. Fit or proper for a Yo4ga, or for religious meditation.
3. Powerful, able.
4. Fit, proper, suitable. n. (-ग्यं)
1. A drug, commonly Ri4dd'hi.
2. A cake.
3. A vehicle or conveyance.
4. Sandal. m. (-ग्यः) A calculator of expedients. f. (-ग्या)
1. Military exercise.
2. Medical practice. E. युज् to join or mix, aff. ण्यत्; or योग union, यत् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योग्य [yōgya], a. [योगमर्हति यत्, युज् ण्यत् वा]

Fit, proper, suitable, appropriate, qualified; योग्यो$यं दृश्यते नरः

Fit or suitable for, qualified for, capable of, able to (with loc., dat. or even gen. or in comp.).

Useful, serviceable.

Fit for Yoga or abstract meditation.

(In Nyāya phil.) Amenable to the senses, capable of being directly cognized.

ग्यः A calculator of expedients.

The asterism Puṣya.

A draught animal.

ग्या Excercise or practice in general; तद् यथा भूमिरथिको भूमौ रथमालिख्य योग्यां करोति । सा तस्य योग्या प्रयोगकाले सौकर्यमुत्पादयति । ŚB. on MS.7.2.15; योग्या- मुपास्ते नु युवां युयुक्षुः N.3.117; अपरः प्रणिधानयोग्यया मरुतः पञ्च शरीरगोचरान् R.8.19; so मानयोग्या Kāv.2.243; धनु- र्योग्या, अस्त्रयोग्या Rām.2.1.12. &c.

Martial excercise, drill.

The earth.

N. of a wife of Sūrya.

ग्यम् A conveyance, carriage, vehicle.

Sandal-wood.

A cake.

Milk.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योग्य etc. See. pp. 856 , 858.

योग्य mfn. (fr. योगand 1. युज्)fit for the yoke Pa1n2. 5-1 , 102

योग्य mfn. belonging to a partic. remedy S3a1rn3gS.

योग्य mfn. useful , serviceable , proper , fit or qualified for , able or equal to , capable of( gen. loc. dat. inf. with act. or pass. sense , or comp. ) Ka1tyS3r. MBh. Ka1v. etc.

योग्य mfn. perceptible Kap.

योग्य mfn. fit for योग, proper for religious meditation L.

योग्य m. a draught animal AV. S3Br.

योग्य m. a calculator of expedients W.

योग्य m. the constellation पुष्यL.

योग्य m. exercise , practice , ( esp. ) bodily exercise , gymnastics , drill MBh. Ka1v. Sus3r.

योग्य m. ( pl. )the straps with which horses are attached to the yoke of a carriage , traces (?) RV. iii , 3 , 6

योग्य m. the earth L.

योग्य m. N. of भरणीL.

योग्य m. of the wife of सूर्यL.

योग्य n. (only L. )a vehicle or any machine

योग्य n. a cake

योग्य n. sandal

योग्य n. a kind of drug.

"https://sa.wiktionary.org/w/index.php?title=योग्य&oldid=386433" इत्यस्माद् प्रतिप्राप्तम्