यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योधनम्, क्ली, युद्धम् । (यथा, मार्कण्डेये । १३५ । १७ । “योधनेषु स्वरूपेण दमो यस्य दुरात्मनः । स दमो वारयत्येष हन्मि तस्य रिपोर्गुरुम् ॥”) अस्त्रम् ॥ युधधातोर्भावे करणे चानट् (ल्युट्) प्रत्ययेन निष्पन्नम् ।

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योधन¦ न॰ युध--भावे ल्युट्।

१ युद्धे। करणे ल्युट्।

२ अस्त्रा-द्यायुधे। कर्त्तरि ल्यु।

३ युद्धकर्त्तरि पु॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योधनम् [yōdhanam], [युध्-भावे-ल्युट्]

War, battle, contest; ते तु शूरा महाराज कृतचित्ताश्च योधने Mb.9.18.4.

A weapon.-नः A warrior, combatant.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योधन n. the act of fighting , battle , war MBh. Pur.

योधन n. battle-cry L.

"https://sa.wiktionary.org/w/index.php?title=योधन&oldid=386639" इत्यस्माद् प्रतिप्राप्तम्