संस्कृतम् सम्पाद्यताम्

नाम सम्पाद्यताम्

लिङ्ग्म्- सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

कोशप्रामाण्यम् सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योनिः, पुं, स्त्री, (यौति संयोजयतीति । यु + “वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित् ।” उणा० ४ । ५१ । इति निः ।) आकरः । इति मेदिनी । ने, १६ ॥ कारणम् । (यथा, उत्तरराम- चरिते । ६ । “ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः । सा योनिः सर्व्ववैराणां सा हि लोकस्य निरृतिः ॥”) जलम् । इति हेमचन्द्रः । ३ । २४९ ॥ (कुश- द्बीपस्थनदीविशेषः । यथा, मार्कण्डेये । १२१ । ७१ । “धूतपापा नदी नाम योनिश्चैव पुनः स्मृता । सीता द्वितीया विज्ञेया सा चैव हि निशा- स्मृता ॥” तन्त्रशास्त्रविशेषः । यथा, महासिद्धिसारस्वते । मतिमान्नैव तप्येत परार्थेषु कदाचन । ईदृशीं बुद्धिमास्थाय मम कर्म्माणि कुर्व्वते । तिर्य्यग्योनिं न गच्छेत मम लोकाय गच्छति ॥” इति वराहपुराणे योनिगर्भमोक्षणनामाध्यायः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योनि स्त्री-पुं।

स्त्रीयोनिः

समानार्थक:भग,योनि,प्रकृति

2।6।76।1।2

भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी। मुष्कोऽण्डकोशो वृषणः पृष्ठवंशाधरे त्रिकम्.।

सम्बन्धि1 : स्त्री

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योनि¦ पुंस्त्री॰ यु--नि।

१ मण्यादीनामुत्पत्तिस्थाने आकरेमेदि॰।

२ कारणे

३ जले हेम॰।

४ स्त्रीणामसाधारणचिह्नेअमरः।

५ तद्देवताके पूर्वफल्गुनीनक्षत्रे ज्यो॰। स्त्रीत्वेवा ङीप्।

६ उत्पत्तिस्थानमात्रे त्रिका॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योनि¦ mfn. (-निः-निः or -नी)
1. The vulva.
2. A mine.
3. Cause, origin.
4. Water.
5. Place or site of birth or production in general.
6. A repository, a seat.
7. Home, abode, nest.
8. A form of existence, race, birth, as in “देवयोनि,” &c. E. यु to join or mix, Una4di aff. नि |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योनिः [yōniḥ], m. f. [यु-नि Uṇ.4.51]

Womb, uterus, vulva, the female organ of generation.

Any place of birth or origin, generating cause, spring, fountain; स्वासु योनिषु शाम्यति Ms.9.321; सा योनिः सर्ववैराणां सा हि लोकस्य निर्ऋतिः U.5.3; जगद्योनिरयोनिस्त्वम् Ku.2.9;4.43; oft. at the end of comp. in the sense of 'sprung or produced from'; ये हि संस्पर्शजा भोगा दुःखयोनय एव ते Bg. 5.22.

A mine.

An abode, a place, repository, seat, receptacle.

Home, lair.

A family, stock, race, birth, form of existence; as मनुष्ययोनि, पक्षि˚, पशु˚ &c.

The asterism पूर्वफल्गुनी.

Water.

The base (of a सामन्) i. e. the ऋक् which is set to music and sung as सामन्; योनिश्चासौ शस्या च योनिशस्या ŚB. on MS. 7.2.17.

Copper; L. D. B.

The primary cause; कला पञ्चदशी योनिस्तद्धाम प्रतिबुध्यते Mb.12.34.4.

The source of understanding; एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता Ms.2.25 (com. योनिर्ज्ञप्तिकारणं 'वेदो$खिलो धर्ममूलम्' इत्या- दिनोक्तमित्यर्थः).

Longing for, desire (वासना); संसार- सागरगमां योनिपातालदुस्तराम् Mb.12.25.15.

Seed, grain. ˚पोषणम् the growing of seed. -Comp. -गुणः the quality of the womb or place of origin. -ज a. born of the womb, viviparous. -देवता the asterism पूर्वफल्गुनी.

दोषः Sexual defilement.

A defect of the female organ. -नासा the upper part of the female organ.-भ्रंशः fall of the womb, prolapsus uteri. -मुक्त a. released from birth or being born again. -मुखम् the orifice of the womb. -मुद्रा a particular position of fingers. -रञ्जनम् the menstrual discharge. -लिङ्गम् the clitoris. -शस्या a Ṛigvedic verse which is both a योनि as well as a शस्या (q. v.); योनिशस्याश्च तुल्यवदितराभिर्वि- धीयन्ते MS.7.2.17. -संवरणम्, -संवृत्तिः Contraction of the vagina. -संकटम् rebirth. -संकरः mixture of caste by unlawful intermarriage; कुले मुख्ये$पि जातस्य यस्य स्याद् योनिसंकरः Ms.1.6. -सम्बन्धः relation by marriage, connection.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योनि mf. (in RV. only m. ; sometimes also f( योनी). ; fr. 2. यु)the womb , uterus , vulva , vagina , female organs of generation RV. etc. etc. (together with the लिङ्ग, a typical symbol of the divine procreative energy RTL. 224 )

योनि mf. place of birth , source , origin , spring , fountain( ifc. = sprung or produced from) ib.

योनि mf. place of rest , repository , receptacle , seat , abode , home , lair , nest , stable RV. AV. S3Br.

योनि mf. family , race , stock , caste , the form of existence or station fixed by birth( e.g. that of a man , Brahman , animal etc. ; ifc. = belonging to the caste of) Mn. MBh. etc.

योनि mf. seed , grain(See. योनी-पोषण)

योनि mf. a partic. part of a fire-pit Hcat.

योनि mf. a mine L.

योनि mf. copper L.

योनि mf. water Naigh.

योनि mf. the regent of the नक्षत्रपूर्वफल्गुनीVarBr2S.

योनि mf. N. of the sound एUp.

योनि mf. of a partic. verse or formula Ka1tyS3r.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--same as धूतपापा: a river in कुशद्वीप. M. १२२. ७१.
(II)--the sacrificial fire-place, a वितस्ति in measure- ment and in appearance like the lips of an elephant. M. २६५. ३४. [page३-040+ २३]
(III)--from प्रकृति. वा. १०१. २२८.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yoni : f.: Name of a tīrtha.

On the river Bhīmā; described as the best place on that river (bhīmāyāḥ sthānam uttamam) 3. 80. 100; if one bathes there one becomes the son of a goddess (?) and puts on shining kuṇḍalas (devyāḥ putro bhaved rājaṁs taptakuṇḍalavigrahaḥ); he also gets the great fruit (phalaṁ…mahat) of gifting a hundred thousand cows 3. 80. 101.


_______________________________
*3rd word in left half of page p431_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yoni : f.: Name of a tīrtha.

On the river Bhīmā; described as the best place on that river (bhīmāyāḥ sthānam uttamam) 3. 80. 100; if one bathes there one becomes the son of a goddess (?) and puts on shining kuṇḍalas (devyāḥ putro bhaved rājaṁs taptakuṇḍalavigrahaḥ); he also gets the great fruit (phalaṁ…mahat) of gifting a hundred thousand cows 3. 80. 101.


_______________________________
*3rd word in left half of page p431_mci (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योनि पु.
(स्त्री.) 1. अधरारणि के मध्य में एक छिद्र, बौ.श्रौ.सू 2.6; वैखा.श्रौ.सू. 1.1; 2. ऋचा विशेषतः सा.वे. के आर्चिक भाग की, जिसे योनि (गर्भाशय) समझा जाता है, जहाँ से सुर की उत्पत्ति होती है; वह ऋचा जिसमें कोई सुर स्थापित किया जाता है, आश्व.श्रौ.सू. 5.15.16; ‘ऋचि अध्यूढं साम गीयते’, छा.उ. 1.6.1; द्रष्टव्य-ला.श्रौ.सू. 7.9.13।

"https://sa.wiktionary.org/w/index.php?title=योनि&oldid=503691" इत्यस्माद् प्रतिप्राप्तम्