यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौनम्, क्ली, (योनेरिदमिति । योनि + अण् ।) योनिसम्बन्धाधीनपापम् । यथा । बौधायनः । “संवत्सरेण पतति पतितेन सहाचरन् । याजनाध्यापनाद्यौनात् सद्यो हि शयना- शनात् ॥” सुमन्तुः । यश्चैतैर्यौनमौखश्रौवादीनां सम्बन्धा- नामन्यतमेन सह सम्पर्कमियात् तस्याप्येतदेव प्रायश्चित्तं विदध्यादिति । इयात् कुर्य्यात् । एतदेवेति द्वादशवार्षिकमित्यर्थः । अत्र याज- नादीनामन्यतमेन संवत्सरेण पततीत्यवगम्यते । इति प्रायश्चित्तविवेकः ॥ (उत्पत्तिकारणम् । यथा, महाभारते । १३ । १०२ । २५ । “यत्राग्नियौनाश्च वसन्ति लोका अब्योनयः पर्व्वतयोनयश्च ॥” उत्तरापथजातजातिविशेषे, पुं । यथा, महा- भारते । १२ । २०७ । ४३ । “उत्तरापथजन्मानः कीर्त्तयिष्यामि तानपि । यौनकाम्भोजगान्धराः किराता वर्व्वरैः सह ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौन¦ त्रि॰ योनितः योनिसम्बन्धात् आगतम् अण्।

१ योनितःप्राप्ते। योनेरयमण।

२ वैवाहिकसम्बन्धे पु॰। [Page4783-b+ 32] प्रा॰ वि॰ बौधायनः
“संवत्सरेण पतति पतितेनसहाचरन्। याजनाध्यापनाद् यौनात् सद्यो हिशयनाशनात्”। सुमन्तुः
“यश्चैतेर्यौनमौखस्रौव्यादीनांसम्बन्धानामन्यतमेन सह सम्पर्कमियात् तस्याप्येतदेवप्रायश्चित्तं विदध्यादिति”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौन¦ mfn. (-नः-ना-नं)
1. Relating to the womb or place of origin, uterine:
2. Connected by female alliance, marriage, &c. E. योनि and अण् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौन [yauna], a. (-नी f.) [योनितः योनिसंबन्धात् आगतम् अण्]

Uterine.

Resulting form marriage, matrimonial; नैतैः ... ब्राह्मान् यौनांश्च संबन्धानाचरेद् ब्राह्मणः सह Ms.2.4.

नम् Marriage, matrimonial alliance; Ms.11.18.

The origin (योनि); यत्राग्नियौनाश्च वसन्ति लोकाः Mb.13.12.25.

The ceremony on conception. -Comp. -अनुबन्धः blood-relationship; यौनानुबन्धं च समीक्ष्य कार्ये लेखं विदध्यात् पुरुषानुरूपम् Kau. A.2.1. -संबन्धः relationship by marriage, affinity.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौन mf( ई)n. (fr. योनि)relating to the womb or place of birth , uterine W.

यौन mf( ई)n. relating to or resulting from or connected by marriage Mn. MBh. etc.

यौन n. matrimonial connection , conjugal alliance , relationship by marriage ib.

यौन n. the ceremony on conception(= गर्भा-धान) L.

यौन n. matrimonial duties Gobh. Sch.

यौन n. ( ifc. )produced from( e.g. अग्निय्) MBh.

यौन m. pl. N. of a people (prob. = यवन) MBh.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yauna  : m. (pl.): Name of a people.


A. Location: They, along with Kāmbojas, Gāndhāras and others belonged to the Uttarāpatha (uttarāpathajanmānaḥ) 12. 200. 40.


B. Description: Sinful (pāpakṛt); they roamed over the earth living like dogs, crows, balas and vultures; they did not exist in the Kṛta age but were to be found since the Tretā age; they did not believe in Bhūtapati being the superintendent of the people (eṣa bhūtapatis tāta svadhyakṣaś ca prakīrtitaḥ/ niradhyakṣāṁs tu kaunteya kīrtayiṣyāmi tān api//; yaunakāmbojagāndhārāḥ…//) 12. 200. 38, 40; (for other citations see Uttarāpatha); according to Bhīṣma all this information was declared by Nārada (devadevarṣir ācaṣṭa nāradaḥ) 12. 200. 44.


_______________________________
*1st word in left half of page p852_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yauna  : m. (pl.): Name of a people.


A. Location: They, along with Kāmbojas, Gāndhāras and others belonged to the Uttarāpatha (uttarāpathajanmānaḥ) 12. 200. 40.


B. Description: Sinful (pāpakṛt); they roamed over the earth living like dogs, crows, balas and vultures; they did not exist in the Kṛta age but were to be found since the Tretā age; they did not believe in Bhūtapati being the superintendent of the people (eṣa bhūtapatis tāta svadhyakṣaś ca prakīrtitaḥ/ niradhyakṣāṁs tu kaunteya kīrtayiṣyāmi tān api//; yaunakāmbojagāndhārāḥ…//) 12. 200. 38, 40; (for other citations see Uttarāpatha); according to Bhīṣma all this information was declared by Nārada (devadevarṣir ācaṣṭa nāradaḥ) 12. 200. 44.


_______________________________
*1st word in left half of page p852_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=यौन&oldid=446289" इत्यस्माद् प्रतिप्राप्तम्