यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकमलम्, क्ली, (रक्तं रक्तवर्णं कमलम् ।) रक्त- वर्णोत्पलम् । तत्पर्य्यायः । कोकनदम् २ रक्ताम्भो- जम् ३ अरुणकमलम् ४ शोणपद्मम् ५ रक्तोत्- पलम् ६ अरविन्दम् ७ रविप्रियम् ८ रक्त- वारिजम् ९ । (रक्तकम्बलम् १० । इति पाद्मो त्तरखण्डे १३ अध्यायः ॥) अस्य गुणाः । कटु- त्वम् । तिक्तत्वम् । मधुरत्वम् । शिशिरत्वम् । रक्तदोषहरत्वम् । पित्तकफवातशमनत्वम् । सन्तर्पणकारणत्वम् । वृष्यत्वञ्च । इति राज- निर्घण्टः ॥ तत्पर्य्यायगुणाः । “विशेषतः सितं पद्मं पुण्डरीकमिति स्मृतम् । रक्तं कोकनदं ज्ञेयं नीलमिन्दीवरं स्मृतम् ॥ धवलं कमलं शीतं मधुरं कफपित्तजित् । तस्मादल्पगुणं किञ्चिदन्यद्रक्तोत्पलादिकम् ॥” इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=रक्तकमलम्&oldid=160294" इत्यस्माद् प्रतिप्राप्तम्