यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकाञ्चनः, पुं, (रक्तः रक्तवर्णः काञ्चनः ।) स्वनामख्यातपुष्पवृक्षविशेषः । तत्पर्य्यायः । विदलः २ चमरिकः ३ । इति शब्दरत्नावली ॥ काञ्चनालः ४ ताम्रपुष्पः ५ कुदारः ६ । इति जटाधरः ॥

"https://sa.wiktionary.org/w/index.php?title=रक्तकाञ्चनः&oldid=160300" इत्यस्माद् प्रतिप्राप्तम्