यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकुसुमः, पुं, (रक्तानि रक्तवर्णानि कुसुमा- न्यस्य ।) पारिभद्रः । धन्वनवृक्षः । इति राज- निर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकुसुम¦ पु॰ रक्तानि कुसुमान्यस्य। पारिभद्रे (पालदा-मादार) राजनि॰।

"https://sa.wiktionary.org/w/index.php?title=रक्तकुसुम&oldid=387524" इत्यस्माद् प्रतिप्राप्तम्