यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तचूर्णम्, क्ली, (रक्तं रक्तवर्णं चूर्णम् ।) सिन्दू- रम् । इति हारावली । ४४ ॥ रक्तवर्णचूर्ण- मात्रञ्च ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तचूर्ण¦ न॰ कर्म॰।

१ सिन्दूरे हारा॰

२ रक्तवर्णचूर्णमात्रे च

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तचूर्ण¦ n. (-र्णं)
1. Red lead.
2. Any red powder. E. रक्त, चूर्ण powder, dust. [Page593-a+ 60]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तचूर्ण/ रक्त--चूर्ण n. vermilion L.

"https://sa.wiktionary.org/w/index.php?title=रक्तचूर्ण&oldid=387616" इत्यस्माद् प्रतिप्राप्तम्