यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तजन्तुकः, पुं, (रक्तः रक्तवर्णो जन्तुः । ततः स्वार्थे कन् । अथवा रक्ता आसक्ता जन्तवोऽस्मिन् ।) भूनागः । इति राजनिर्घण्टः ॥ रक्तवर्णजन्तु- मात्रञ्च ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तजन्तुक¦ m. (-कः) An earth-worm. E. रक्त red, जन्तु an insect, aff. कन् |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तजन्तुक/ रक्त--जन्तुक m. a kind of worm , an earth-worm L.

"https://sa.wiktionary.org/w/index.php?title=रक्तजन्तुक&oldid=387645" इत्यस्माद् प्रतिप्राप्तम्