यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तझिण्टी, स्त्री, (रक्ता रक्तवर्णा झिण्टी ।) रक्तवर्णझिण्टीपुष्पवृक्षः । तत्पर्य्यायः । कुरु- वकः २ । इत्यमरः ॥ (विशेषोऽस्याः कुरुवक शब्द ज्ञातव्यः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तझिण्टी¦ स्त्री कर्म॰। (नालझाटि) पुष्पधानकवृक्षभेदेअमरः।

"https://sa.wiktionary.org/w/index.php?title=रक्तझिण्टी&oldid=387655" इत्यस्माद् प्रतिप्राप्तम्