यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तनयन¦ mfn. (-नः-नी-नं) Red-eyed. m. (-नः) The Greek partridge, “चकोरे” (Perdix rufa.) E. रक्त red, and नयन the eye, red-eyed.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तनयन/ रक्त--नयन mfn. red-eyed

रक्तनयन/ रक्त--नयन m. Perdix Rufa L.

"https://sa.wiktionary.org/w/index.php?title=रक्तनयन&oldid=387746" इत्यस्माद् प्रतिप्राप्तम्