यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपुष्पा, स्त्री, (रक्तं पुष्पं अस्याः ।) शाल्मलि- वृक्षः । इति जटाधरः ॥ (अस्याः पर्य्यायो यथा, -- “शाल्मलिस्तु भवेन्मोचा पिच्छिला पूरणीति च । रक्तपुष्पा स्थिरायुश्च कण्टकाढ्या च तूलिनी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) पुनर्नवा । तत्पर्य्यायो यथा, -- “पुनर्नवा परारक्ता रक्तपुष्पा शिलाटिका ॥” सिन्दूरी । तत्पर्य्यायो यथा, -- “सिन्दूरी रक्तबीजा च रक्तपुष्पा सुकोमला ॥” इति भावप्रकाशः ॥)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपुष्पा/ रक्त--पुष्पा f. Bombax Heptaphyllus L.

"https://sa.wiktionary.org/w/index.php?title=रक्तपुष्पा&oldid=387948" इत्यस्माद् प्रतिप्राप्तम्