यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपूरकम्, क्ली, (रक्लं पूरयतीति । पूर् + ण्वुल् ।) वृक्षाम्लम् । इति राजनिर्घण्टः ॥ (विवणमस्य बृक्षाम्लशब्दे ज्ञातव्यम् ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपूरक¦ न॰ रक्तं रुधिरं पूरयति सेवनात् पूर--ण्वुल्। वृक्षाम्ले राजनि॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपूरक/ रक्त--पूरक n. the dried peel or integument of the Mangosteen L.

"https://sa.wiktionary.org/w/index.php?title=रक्तपूरक&oldid=387964" इत्यस्माद् प्रतिप्राप्तम्