यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तबिन्दुः, पु, (रक्तानां बिन्दुः ।) रक्तकणा । यथा, -- “रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः । समुत्पतति मेदिन्यास्तत्प्रमाणस्तदासुरः ॥” इति मार्कण्डेये देवीमाहात्म्यम् ॥)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तबिन्दु/ रक्त--बिन्दु m. a red spot forming a flaw in a gem W.

रक्तबिन्दु/ रक्त--बिन्दु m. a drop of blood Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=रक्तबिन्दु&oldid=388021" इत्यस्माद् प्रतिप्राप्तम्