यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तमत्स्यः, पुं, (रक्तो रक्तवर्णो मत्स्यः ।) रक्त- वर्णो मस्त्यविशेषः । यथा, -- “यो रक्ताङ्गो नातिदीर्घो न चाल्पो नातिस्थूलो रक्तमत्स्यः स तूक्तः । शीतो रुच्यः पुष्टिकृद्दीपनोऽसौ नाशं धत्ते किञ्च दोषत्रयस्य ॥” इति राजनिर्घण्टः ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तमत्स्य/ रक्त--मत्स्य m. a species of red fish L.

"https://sa.wiktionary.org/w/index.php?title=रक्तमत्स्य&oldid=388062" इत्यस्माद् प्रतिप्राप्तम्