यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवर्द्धनः, पुं, (रक्तं शोणितं वर्द्धयतीति । वृध् + णिच् + ल्युः ।) वार्त्ताकुः । इति शब्दचन्द्रिका ॥ (पारावतः । तत्पर्य्यायो यथा, -- “पारावतः कलरवः कपोतो रक्तवर्द्धनः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=रक्तवर्द्धनः&oldid=160434" इत्यस्माद् प्रतिप्राप्तम्