यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्त(बी)वीज¦ पु॰ रक्तवर्णानि वी(बी)जान्यस्य।

१ दाडिमे[Page4786-b+ 38] राजनि॰ रक्तं रुधिरमेव वी(बी)जमुत्पत्तिः कारणंयस्य।
“रक्तविन्दुर्यदा भूमौ पतत्यस्य शरीरतः। समु-त्पतति मेदिन्यास्तत्प्रमाणस्तदाऽसुरः” देवीमा॰ उक्तेअसुरभेदे

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवीज¦ m. (-जः)
1. The pomegranate.
2. The name of a demon killed by DURGA
4. E. रक्त red, and वीज the seed.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवीज/ रक्त--वीज See. -बीज

"https://sa.wiktionary.org/w/index.php?title=रक्तवीज&oldid=388238" इत्यस्माद् प्रतिप्राप्तम्