यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षः, [स्] क्ली, (रक्षत्यस्मादिति । रक्ष + “सर्व्वधातुऽभ्योसुन् ।” उणा० ४ । १८८ । इति असुन् ।) राक्षसः । इत्यमरः । १ । १ । ६२ ॥ तद्विशेषो यथा, -- “दृष्ट्वा तु विकलान् व्यङ्गाननाथान् रोगिणस्तथा दया न जायते यस्य स रक्ष इति मे मतिः ॥” इत्याग्नेये यमशर्म्मिलोपाख्याननामाध्यायः ॥ रक्षोघ्नौषधं यथा, -- मनुरुवाच । “रक्षोघ्नानि विषघ्नानि यानि धार्य्याणि भूभुजा । अगदानि समाचक्ष्व तानि धर्म्मभृतांवर ॥ मत्स्य उवाच । पत्रिका रोहिणी चैव रक्तमाला महौषधी । तथामलकवन्दारं या च चित्रपटोलिका ॥ काकोली क्षीरकाकोली पीलुपर्णी तथैव च । केशिनी वृश्चिकाली च महानागा शतावरी ॥ तथा गरुडवेगा च स्थले कुमुदिनी तथा । स्थले चोत्पलिनी या च महाभूमिलता च या । उन्मादिनी सोमराजी सर्व्वरत्नानि पार्थिव । विशेषान्मरकतान्यत्र कीटपक्ष्यविशेषतः ॥ जीवजाताश्च मणयः सर्व्वे धार्य्या विशेषतः । रक्षोघ्नाञ्च यशस्याश्च कृत्या वेतालनाशनाः ॥” इति मात्स्ये १९२ अध्यायः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षस् पुं।

राक्षसः

समानार्थक:राक्षस,कौणप,क्रव्याद्,क्रव्याद,अस्रप,आशर,रात्रिञ्चर,रात्रिचर,कर्बुर,निकषात्मज,यातुधान,पुण्यजन,नैरृत,यातु,रक्षस्

1।1।60।2।5

रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः। यातुधानः पुण्यजनो नैरृतो यातुरक्षसी॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षस्¦ न॰ रक्ष्यते हविरस्मात् रक्ष--अपादानेऽसुन्। राक्षसे अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षस्¦ n. (-क्षः) Ra4kshas, an evil spirit, apparently distinguishable into three classes; one sort of Ra4kshas is of a domi-celestial nature and is ranked with the attendants on KUVE4RA; another corres- ponds to a goblin, an imp, or ogre, haunting cemeteries, animat- ing dead bodies, disturbing sacrifices, and ensnaring and devour- ing human beings; the third kind approaches more to the nature of the Titan, or relentless, and powerful enemy of the gods. E. रक्ष् to preserve, (KUVE4RA'S treasure, &c.) असुन् aff.; also राक्षस |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षस् [rakṣas], n. [रक्ष्यते हविरस्मात्, रक्ष्-असुन्]

An evil spirit, a demon, an imp, a goblin; चतुर्दशसहस्राणि रक्षसां भीमकर्म- णाम् । त्रयश्च दूषणखरत्रिमूर्धानो रणे हताः ॥ U.2.15.

Ved. Hurt, injury. -Comp. -ईशः, -नाथः an epithet of Rāvaṇa. -घ्नः white mustard. (-घ्नम्) sour rice-gruel.-जननी night. -पाशः a contemptible demon. -प्रकाण्डकः the best of the demons (प्रशस्तः राक्षसः); दण्डकानध्यवात्तां यौ वीर रक्षःप्रकाण्डकौ Bk.5.6. -सभम् an assembly of demons.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षस् mfn. guarding , watching(See. पथिर्)

रक्षस् n. " anything to be guarded against or warded off " , harm , injury , damage RV.

रक्षस् n. (in RV. and AV. also रक्षस्, m. ) an evil being or demon , a राक्षस(See. ; in VP. identified with निरृतिor नैरृत) RV. etc. etc.

रक्षस् n. pl. N. of a warlike race g. पर्श्व्-आदि.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(also राक्षसस्) evil spirits. भा. X. 6. २७.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RAKṢAS : A particular sect of asuras. Yakṣas and Rakṣas were offsprings born to Kaśyapa prajāpati of his wife Muni. (Agni Purāṇa, Chapter 19).


_______________________________
*8th word in right half of page 628 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rakṣas in the early Vedic literature normally refers to demons, and is only metaphorically[१] applied to human foes. No definite tribe is meant.[२]

  1. Rv. iii. 30, 15-17;
    vii. 104, 1. 2;
    Muir, Sanskrit Texts, 2^2, 389 et seq.
  2. Cf. Grierson, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 66, 68. Similarly Piśācas are not a tribe in Vedic literature, whatever they may be later.
"https://sa.wiktionary.org/w/index.php?title=रक्षस्&oldid=474362" इत्यस्माद् प्रतिप्राप्तम्