यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षिका, स्त्री, (रक्षैव । रक्षा + स्वार्थे कन् । टापि अत इत्वम् ।) रक्षा । यथा, -- “अनेन विधना यस्तु रक्षिकाबन्धमाचरेत् । स सर्व्वदोषरहितः सुखं संवत्सरं वसेत् ॥” इति हरिभक्तिविलासे ५१ विलासः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षिका [rakṣikā], 1 A female guardian.

An amulet, charm &c. (worn as a preservative).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षिका f. an amulet , charm , anything worn as a preservative L.

"https://sa.wiktionary.org/w/index.php?title=रक्षिका&oldid=388884" इत्यस्माद् प्रतिप्राप्तम्