यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्ष्य¦ mfn. (-क्ष्यः-क्ष्या-क्ष्यं) To be guarded, protected, &c. E. रक्ष् to preserve, यत् aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्ष्य mfn. to be guarded or protected or taken care of A1past. MBh. etc.

रक्ष्य mfn. to be prevented from( abl. ) Katha1s.

रक्ष्य mfn. to be guarded against or avoided ib. Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=रक्ष्य&oldid=389048" इत्यस्माद् प्रतिप्राप्तम्