यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजताद्रिः, पुं, (रजतमयस्तद्वत् शुभ्रो वा अद्रिः । शाकपार्थिववत् समासः ।) कैलासपर्व्वतः । इति हेमचन्द्रः । ४ । ९४ ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजताद्रि¦ m. (-द्रिः) Mount Kaila4sa,: see the last. E. रजत, अद्रि mountain.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजताद्रि/ रज m. " silver-mountain " , N. of कैलासKa1v.

"https://sa.wiktionary.org/w/index.php?title=रजताद्रि&oldid=389992" इत्यस्माद् प्रतिप्राप्तम्