यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजसानुः, पुं, (रज्यतेऽस्मिन्निति । रन्ज् + “असानुः सहिमन्दिभ्यां वृधिरञ्जिभ्यां तु किदर्त्ते- रर्शश्च ।” इत्युणादिकोषटीकाकृत्सूत्रोक्तिः असानुप्रत्ययः ।) मेघः । चित्तम् । इत्यणादि- कोषः । १ । १७४ ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजसानु¦ m. (-नुः)
1. A cloud.
2. The heart or mind. E. रञ्ज् to colour, to feel affection for, सानु Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजसानुः [rajasānuḥ], 1 A cloud.

Soul, heart.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजसानु m. a cloud L.

रजसानु m. soul , heart(= चित्त) L.

"https://sa.wiktionary.org/w/index.php?title=रजसानु&oldid=503722" इत्यस्माद् प्रतिप्राप्तम्