यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रण, रुति । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- अक०-सेट् ।) रणति । रुति शब्दे । इति दुर्गादासः ॥

रण, म गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) म, रणयति । इति दुर्गा- दासः ॥

रणम्, क्ली पुं, (रणन्ति शब्दायन्तेऽत्रेति । रण् + “ग्रहेति ।” ३ । ३ । ५८ । इत्यत्र । “वशिरण्यो- रुपसंख्यानम् ।” इति काशिकोक्त्या अप् ।) युद्धम् । इत्यमरः । २ । ८ । १०४ ॥ (यथा, मनौ । ७ । ९० । “न कूटैरायुधैर्हन्याद्युध्यमानो रणे रिपून् । न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः ॥” रमणम् । यथा, ऋग्वेदे । ८ । १७ । १२ । “शाचिगो शाचि पूजनायं रणाय ते सुतः ॥” “रणाय रमणाय ।” इति तद्भाष्ये सायणः ॥ रमणीये, त्रि । यथा, तत्रैव । १ । ११६ । २१ । “एकस्यावन्त्यो रावतं रणाय वशमश्विनासनये सहस्रा ।” “रणाय रमणीयाय ।” इति तद्बाष्ये सायणः ॥)

रणः, पुं, (रण् + अप् ।) शब्दः । कणः । इति मेदिनी ॥ गतिः । इति शब्दरत्नावली ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रण पुं।

युद्धम्

समानार्थक:युद्ध,आयोधन,जन्य,प्रधन,प्रविदारण,मृध,आस्कन्दन,सङ्ख्य,समीक,साम्परायिक,समर,अनीक,रण,कलह,विग्रह,सम्प्रहार,अभिसम्पात,कलि,संस्फोट,संयुग,अभ्यामर्द,समाघात,सङ्ग्राम,अभ्यागम,आहव,समुदाय,संयत्,समिति,आजि,समित्,युध्,आनर्त,संविद्,सम्पराय,सङ्गर,हिलि,द्वन्द्व

2।8।104।2।3

मृधमास्कन्दनं संख्यं समीकं सांपरायिकम्. अस्त्रियां समरानीकरणाः कलहविग्रहौ ॥

अवयव : युद्धारम्भे_अन्ते_वा_पानकर्मः,रणव्याकुलता,हस्तिसङ्घः,छलादाक्रमणम्,विजयः,वैरशोधनम्,पलायनम्,पराजयः,निर्जितः,निलीनः,मारणम्

वृत्तिवान् : रथारूढयोद्धा,योद्धा

 : बाहुयुद्धम्, दारुणरणम्, पश्वहिपक्षिनाम्युद्धम्

पदार्थ-विभागः : , क्रिया

रण पुं।

शब्दकरणम्

समानार्थक:रण,क्वण

3।2।8।1।7

ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे। व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ॥

पदार्थ-विभागः : , क्रिया

रण पुं।

शब्दः

समानार्थक:शब्द,निनाद,निनद,ध्वनि,ध्वान,रव,स्वन,स्वान,निर्घोष,निर्ह्राद,नाद,निस्वान,निस्वन,आरव,आराव,संराव,विराव,रण,प्रत्यय,तुमुल,घोष

3।3।49।1।2

स्थाणुः शर्वेऽप्यथ द्रोणः काकेऽप्याजौ रवे रणः। ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु॥

 : मेघध्वनिः, वज्रध्वनिः, अपशब्दः, उदात्तस्वरः, प्रीतिविशेषजनितमुखकण्ठादिशब्दः, शोकादिना_विकृतध्वनिः, रतिसमयकूजितम्, वस्त्रपर्णध्वनिः, भूषणध्वनिः, वीणादिध्वनिः, बहुभिः_कृतः_महाध्वनिः, पक्षिशब्दः, प्रतिध्वनिः, सूक्ष्मध्वनिः, अव्यक्तमधुरध्वनिः, गम्भीरध्वनिः, अत्युच्चध्वनिः, गीतवाद्यलयसाम्यध्वनिः, नीचां_प्रत्याह्वानः, चेडीं_प्रत्याह्वानः, सखीं_प्रत्याह्वानः, अश्वशब्दः, धनुषः_शब्दः, काकादिवद्रूक्षस्वरः, कृतशब्दः, ग्रामशब्दादिः, हस्तिगर्जनम्

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रण¦ गतौ भ्वा॰ पर॰ सक॰ सेट्। रणति अराणीत् अरणीत्रेणतुः। घटादि॰। रणयति।

रण¦ रवे भ्वा॰ पर॰ अक॰ सेट्। रणति अराणीत् अरणीत् रेणतुः।

रण¦ पुंन॰ अर्द्धर्च्चा॰ रण॰
“वशिरण्योः” वार्त्ति॰ अप्।

१ युद्धेअमरः। भावे अप्।

२ शब्दे

३ कणे पु॰ मेदि॰

४ गतौच पु॰ शब्दर॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रण¦ mn. (-णः-णं) War, battle. m. (-णः)
1. Sound, noise.
2. The quill or bow of a lute, &c.
3. Going, moving. E. रण् to sound, aff. अप् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रणः [raṇḥ] णम् [ṇam], णम् [रण्-अप्]

War, combat, fight; रणः प्रववृते तत्र भीमः प्लवगरक्षसाम् R.12.72; वचोजीवितयोरासीद्बहि- र्निःसरणे रणः Subhāṣ.

A battle-field.

णः Sound, noise.

The quill or bow of a lute.

Motion, going.

Delight, joy (Ved.). -Comp. -अग्रम् the front or van of a battle. -अङ्गम् any weapon of war, a weapon, sword; सस्यन्दे शोणितं व्योम रणाङ्गानि प्रजज्वलुः Bk.14.98.-अङ्गणम्, -नम् a battle field. -अजिरम् a battle-field, arena. -अतिथिः a battle-guest; श्लाघ्यः प्राप्तो रणातिथिः Pañcharātram 2.13. -अन्तकृत् m. N. of Viṣṇu. -अपेतa. flying away from battle, a fugitive; स बभार रणापेतां चमूं पश्चादवस्थिताम् Ki.15.33. -अभियोगः engaging in battle. -अलंकरणः a heron. -आतोद्यम्, -तूर्यम्, -दुन्दुभिः a military drum. -आयुधः a cock.-उत्साहः prowess in battle. -कर्मन् n. fighting.-क्षितिः f., -क्षेत्रम्, -भूः f., -भूमिः f., -स्थानम् a battle-field. -गोचर a. engaged in battle. -धुरा the front or van of battle, the brunt of battle; ताते चाप- द्वितीये वहति रणधुरां को भयस्यावकाशः Ve.3.5.

पण्डितः a warrior.

a. skilled in warfare; अभीषयन्त ये शकं राक्षसा रणपण्डिताः Bk.8.42. -प्रिय a. fond of war, warlike. (-यः) a falcon. -मत्तः an elephant. -मार्ग- कोविद a. experienced in the art of war. -मुखम्, -मूर्धन्m., -शिरस् n.

the front of battle, the head or van of fight; पुत्रस्य ते रणशिरस्ययमग्रयायी Ś.7.26;6.29.

the van of an army.

रङ्कः the space between the tusks of an elephant.

an elephant cowardly in battle; L. D. B. -रङ्गः a battle-field.

रणः a gnat, mosquito.

a warrior who gives out a loud cry in a war; अव्याद्वः करणो रणो रणरणो राणो रणो रावणः Udb.

(णम्) longing, anxious desire.

regret for a lost object.

रणकः, कम् anxiety, uneasiness, regret, (for a beloved object), affliction or torment (as caused by love); रणरणकविवृद्धिं बिभ्रदावर्तमानम् Māl.1.41; अतिभूमिं गतेन रणरणकेनार्यपुत्रशून्यमिवात्मानं पश्यामि U.1.

love, desire. (-कः) the god of love. -रणायित a. rattling or sounding aloud. -रसिक a. fond of fighting.

लक्ष्मीः The goddess of war.

The fortune of war. -वाद्यम् a military instrument of music. -वृत्ति a. having war for a profession. -शिक्षा military science, the art or science of war. -शूरः a hero in war, warrior. -शौण्ड a. skilled in war. -संरम्भः the fury of battle. -संकुलम् the confusion of battle, a tumultuous fight, melee. -सज्जा military accoutrement. -सहायः an ally. -स्तम्भः a monument of war, trophy.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रण m. delight , pleasure , gladness , joy RV. VS. AV.

रण n. battle (as an object of delight) , war , combat , fight , conflict RV. etc. etc.

रण m. (for 1. See. p. 863 , col. 3) sound , noise L.

रण m. the quill or bow of a lute(= कोण) L.

रण m. going , motion L.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RAṆA : A Rākṣasa. He was killed by Vāyu deva in the war between Hiraṇyākṣa and the Devas. (Padma Purāṇa, Sṛṣṭi Khaṇḍa).


_______________________________
*5th word in right half of page 642 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Raṇa denotes properly the ‘joy’ of battle, then ‘battle,’ ‘combat’ itself in the Rigveda[१] and later.[२]

  1. i. 61, 1. 9;
    74, 3;
    119, 3;
    vi. 16, 15, etc.
  2. Av. v. 2, 4, etc.
"https://sa.wiktionary.org/w/index.php?title=रण&oldid=503730" इत्यस्माद् प्रतिप्राप्तम्