यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्नम्, क्ली, (रमयति हर्षयतीति । रम् + णिच् + “रमेस्त च ।” उणा० ३ । १४ । इति नः तकारश्चान्तादेशः ।) अश्मजातिः । मुक्तादि । तत्पर्य्यायः । मणिः २ । इत्यमरः ॥ (यथा, कुमारे । ५ । ४५ । “न रत्नमन्विष्यति मृग्यते हि तत् ॥”) स्वजातिश्रेष्ठः । इति मेदिनी ॥ (यथा, मार्कण्डेये । ८५ । ४५ । “स्त्रीरत्नमतिचार्व्वङ्गी द्योतयन्ती दिशस्त्विषा ॥”) माणिक्यम् । वज्रम् । इति राजनिर्घण्टः ॥ * ॥ अथ रत्नोत्पत्तिकारणम् । यथा, -- सूत उवाच । “वच्मि परीक्षां रत्नानां वलो नामासुरोऽभवत् । इन्द्राद्या निर्ज्जितास्तेन निर्जेतुं तैर्न शक्यते ॥ वरव्याजेन पशुतां याचितः स सुरैर्मखे । बलो ददौ स्वपशुतामतिसत्त्वो मखे हतः ॥ पशुवत्स विशेत् स्तम्भे स्ववाक्याशनियन्त्रितः । बलो लोकोपकाराय देवानां हितकाल्यया ॥ तस्य सत्त्वविशुद्धस्य सुविशुद्धेन कर्म्मणा । कायस्यावयवाः सर्व्वे रत्नबीजत्वमाययुः ॥ देवानामथ यक्षाणां सिद्धानां पवनाशिनाम् । रत्नबीजमयं ग्राहः सुमहानभवत्तदा ॥” * ॥ अथ तस्याकरस्थानानि यथा, -- “तेषान्तु पततां वेगाद्बिमानेन विहायसा । यद्यत् पपात रत्नानां बीजं क्वचन किञ्चन ॥ महोदधौ सरिति वा पर्व्वते काननेऽपि वा । तत्तदाकरतां यातं स्थानमाधेयगौरवात् ॥ तेषु रक्षोविषव्यालव्याधिघ्नान्यघहानि च । प्रादुर्भवन्ति रत्नानि तथैव विगुणानि च ॥ वज्रमुक्ताश्ममणयः सपद्मरागाः समरकताः प्रोक्ताः । अपि चेन्द्रनीलमणिवरवैदूर्य्याश्च पुष्परागाश्च । कर्केतनं सपुलकं रुधिराक्षसमन्वितं तथा स्फटिकम् । विद्रुममणिश्च यत्नादुद्दिष्टं संग्रहे तज्ज्ञैः ॥ * ॥ आकारवर्णौ प्रथमं गुणदोषौ तत्फलं परीक्षा च । मूल्यञ्च रत्नकुशलैर्व्विज्ञेयं सर्व्वशास्त्राणाम् ॥ कुलग्नेषूपजायन्ते यानि चोपहतेऽहनि । दोषैस्तानुपयुज्यन्ते हीयन्ते गुणसम्पदा ॥ परीक्षापरिशुद्धानां रत्नानां पृथिवीभुजा । धारणं संग्रहो वापि कार्य्यः श्रियमभीप्सता ॥ शास्त्रज्ञाः कुशलाश्चापि रत्नभाजः परीक्षकाः । त एव मूल्यमात्राया वेत्तारः परिकीर्त्तिताः ॥” इति गारुडे ६८ अध्यायः ॥ विशेषरत्नपरीक्षा तत्तच्छब्दे द्रष्टव्या ॥ * ॥ चतु- र्द्दश महारत्नानि यथा । रुशंङ्कोश्चित्ररथः तत्तनयः शशबिन्दुश्चतुर्द्दशमहारत्नश्चक्रवर्त्त्य- भवत् । चतुर्द्दश महान्ति रत्नानि यस्य सः । रत्नानि तु स्वजातिश्रेष्ठानि धर्म्मसंहितोक्तानि । “चक्रं रथो मणिः खड्गश्चर्म्म रत्नञ्च पञ्चमम् । केतुर्निधिश्च सप्तैवमप्राणानि प्रचक्ष्यते ॥ भार्य्या पुरोहितश्चैव सेनानी रथकृच्च यः । पत्त्यश्वौ कलभश्चेति प्राणिनः सप्त कीर्त्तिताः ॥ चतुर्द्दशैतानि रत्नानि लर्व्वेषां चक्रवर्त्तिना- मिति । इति विष्णुपुराणे ४ अंशे १२ अध्यायः तट्टीका च ॥ (अथ रत्नस्य निरुक्तिः । “धनार्थिनो जनाः सर्व्वे रमन्तेऽस्मिन्नतीव यत् । ततो रत्नमिति प्रोक्तं शब्दशास्त्रविशारदैः ॥” अथ रत्नस्य नामानि स्वरूपनिरूपणञ्च । यथा, -- “रत्नं क्लीवे मणिः पुंसि स्त्रियामपि निगद्यते । तत्तु पांषाणभेदोऽस्ति मुक्तादि च तदुच्यते ॥” अथ रत्नानां निरूपणम् । “रत्नं गारुत्मतं पुष्परागो माणिक्यमेव च । इन्द्रनीलश्च गोमेदस्तथा वैदूर्य्यमित्यपि ॥ मौक्तिक विद्रुमश्चेति रत्नान्युक्तानि वै नव । रत्नं हीरा । गारुत्मतं पान्ना । माणिक्यं पद्म- रागः । इन्द्रनीलः लीला । विष्णुधर्म्मोत्तरेऽपि नवरत्ननिरूपणम् । मुक्ताफलं हीरकञ्च वैदूर्य्यं पद्मरागकम् । पुष्परागञ्च गोमेदं नीलं गारुत्मतन्तथा । प्रवालयुक्तान्येतानि महारत्नानि वै नव ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्न नपुं।

रत्नम्

समानार्थक:रत्न,मणि,वसु

2।9।93।2।1

मुक्ताथ विद्रुमः पुंसि प्रवालं पुन्नपुंसकम्. रत्नं मणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि च॥

 : विष्णोः_मणिः, हारमध्यगमणिः, मरतकमणिः, पद्मरागमणिः, प्रवालमणिः, मध्यरत्नम्, हीरकः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

रत्न नपुं।

स्वजातिश्रेष्ठः

समानार्थक:रत्न

3।3।126।2।1

अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि। रत्नं स्वजातिश्रेष्ठेऽपि वने सलिलकानने॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्न¦ न॰ रमतेऽत्र रम--न तान्तादेशः।

१ माणिक्यादिप्रस्तरेअमरः।

२ स्वस्वजातिषु श्रेष्ठे मेदि॰

३ माणिक्ये

४ ही-रके च राजनि॰। तद्भेदादिकं वृ॰ स॰

८० अ॰ उक्तं यथा
“रत्येन शुभेन शुभं भवति नृपाणामनिष्टमशुभेन। यस्मादतः परीक्ष्यं दैवं रत्नाश्रितं तज्ज्ञैः। द्विपहय-बनितादीनां स्वगुणविशेषेण रत्नशब्दोऽस्ति। इह तू-[Page4791-a+ 38] पुलरत्नानामधिकारो वज्रपूर्वाणाम। रत्नानि बलाद्दै-त्याद् दधीचितोऽन्ये वदन्ति जातानि। केचिद्भुवःस्वभावाद् वैचित्र्यं प्राहुरुपलानाम्। वज्रेन्द्रनील-मरकतकर्केतनपद्मरागरुधिराख्याः। वैदूर्य्यपुलकवि-मलकरराजमणिस्फटिकशशिकान्ताः। सौगन्धिकगोमेद-कशङ्खमहानीलपुष्परागाख्याः। ब्रह्ममणिज्योतीरसशस्य-कमुक्ता प्रवालानि”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्न¦ n. (-त्नं)
1. A jewel, a gem.
2. Any thing the best of its kind, or figuratively, the jewel of the species. E. रम् to sport, Una4di aff. न, and त substituted for the radical final.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्नम् [ratnam], [रमते$त्र रम्-न तान्तादेशः Uṇ.3.14]

A gem, jewel, a precious stone; किं रत्नमच्छा मतिः Bv.1.86; न रत्नमन्विष्यति मृग्यते हि तत् Ku.5.45. (The ratnas are said to be either five, nine or fourteen; see the words पञ्चरत्न, नवरत्न, and चतुर्दशरत्न respectively.)

Anything valuable or precious, any dear treasure.

Anything best or excellent of its kind; (mostly at the end of comp.); जातौ जातौ यदुत्कृष्टं तद् रत्नमभिधीयते Malli; कन्यारत्नमयोनिजन्म भवतामास्ते वयं चार्थिनः Mv.1.3; अग्रेसरीभवतु काञ्चनचक्ररत्नम् Nāg.5.37; so पुत्र˚, स्त्री˚ V.4.25; अपत्य˚ &c.

A magnet.

Water. -Comp. -अङ्कः N. of Viṣṇu's car. -अङ्गः coral. -अचलः, -रोहणः legendary mountain located in Ceylon and supposed to produce jewels at the rumbling of clouds for the benefit of all comers; श्रेणीवर्जनदुर्यशोनिबिडितव्रीडस्तु रत्नाचलः N.12.67. -अधिपतिः a superintendent of precious stones. -अतुविद्ध a. set or studded with jewels.

आकरः a mine of jewels.

the ocean; रत्नेषु लुप्तेषु बहुष्वमर्त्यैरद्यापि रत्नाकर एव सिन्धुः Vikr. 1.12; रत्नाकरं वीक्ष्य R.13.1. -आभरणम् an ornament of jewels. -आलोकः the lustre of a gem.

आवली a necklace of jewels.

N. of a Nāṭikā attributed to Śrīharṣa. -कन्दलः coral. -करः N. of Kubera.-कर्णिका an ear-ring with jewels. -कुम्भः a jar set with jewels. -कूटः N. of a mountain. -खचित a. set or studded with gems.

गर्भः Kubera.

the sea. (-र्भा) the earth. -च्छाया splendour of jewels.

त्रयम् (with Buddhists) बुद्ध, धर्म and संघ.

(with Jainas) सम्यग् दर्शन, सम्यग् ज्ञान and सम्यक् चारित्र. -दर्पणः a mirror studded with jewels.

दीपः, प्रदीपः a jewel-lamp.

a gem serving as a lamp; अर्चिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान् Me.7. -धेनुः a cow symbolically represented by jewels. -नखः a poniard with its hilt set with jewels; कटितटनिविष्टरत्ननखः Dk.2.1. -नाभः N. of Viṣṇu. -नायकः a ruby.

निधिः the ocean.

N. of Viṣṇu.

of Meru.

a wag-tail. -पञ्चकम् the 5 jewels (viz. gold, silver, pearls, the राजावर्त diamond and coral). -पारायणम् the sheet-anchor of all jewels; रत्नपारायणं नाम्ना लङ्केति मम मैथिलि Bk.5.89. -प्रभा the earth. -माला a jewel-necklace. -मुख्यम् a diamond.-राज् m. a ruby.

राशिः a heap of gems.

the ocean. -वरम् gold. -वर्षुकम् the Puṣpaka car. -षष्ठी a vow or fast to be observed on the 6th day of a particular fortnight; it is a ग्रीष्मव्रत; अहं खलु रत्नषष्ठीमुपोवितासम् Mk.3.-सानुः N. of the mountain Meru. -स् a. producing jewels; न मामवति सद्वीपा रत्नसूरपि मेदिनी R.1.65. -सूः, -सूतिः f. the earth.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्न n. (1. रा)a gift , present , goods , wealth , riches RV. AV. S3Br.

रत्न n. a jewel , gem , treasure , precious stone (the nine -jjewel are pearl , ruby , topaz , diamond , emerald , lapis lazuli , coral , sapphire , गोमेद; hence रत्नis a N. for the number 9 ; but accord. to some 14) Mn. MBh. etc.

रत्न n. anything valuable or best of its kind (e. g. पुत्र-र्, an excellent son)

रत्न n. a magnet , loadstone Kap. Sch. (See. मणि)

रत्न n. water L.

रत्न n. = रत्न-हविस्S3Br.

रत्न m. (with भट्ट)N. of a man Cat.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ratna in the Rigveda[१] and later[२] denotes a precious object, not specifically a ‘jewel,’ as in post-Vedic literature.

  1. i. 20, 7;
    35, 8;
    41, 6;
    125, 1;
    140, 11;
    141, 10;
    ii. 38, 1, etc.
  2. Av. v. 1, 7;
    vii. 14, 4;
    Śatapatha Brāhmaṇa, v. 3, 1, 1.
"https://sa.wiktionary.org/w/index.php?title=रत्न&oldid=503739" इत्यस्माद् प्रतिप्राप्तम्