यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्नप्रभा, स्त्री, (रत्नानां प्रभात्र ।) जिनानां नरक- विशेषः । यथा, -- “रत्नशर्क्क रावालुकापङ्कधूमतमप्रभाः । महातमप्रभा वेत्यधोऽधो नरकभूमयः ॥” इति हेमचन्द्रः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्नप्रभा¦ f. (-भा) The first of the seven hells or purgatories, according to the Jain4as. E. रत्न a jewel, and प्रभा splendour.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्नप्रभा/ रत्न--प्रभा f. the earth Su1ryapr.

रत्नप्रभा/ रत्न--प्रभा f. (with जैनs) N. of a hell L.

रत्नप्रभा/ रत्न--प्रभा f. of various women Hit. Ra1jat. Katha1s.

रत्नप्रभा/ रत्न--प्रभा f. of a नागीKatha1s.

रत्नप्रभा/ रत्न--प्रभा f. of an अप्सरस्Ba1lar.

रत्नप्रभा/ रत्न--प्रभा f. of the 7th लम्बकof the कथा-सरित्-सागर.

"https://sa.wiktionary.org/w/index.php?title=रत्नप्रभा&oldid=503744" इत्यस्माद् प्रतिप्राप्तम्