यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथोपस्थ¦ न॰ रथस्य उपस्थ इव। रथमध्ये।
“रथोपस्थ उपाविशत्” गीता।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथोपस्थ¦ m. (-स्थः) The charioteer's seat for driving. E. रथ, उप near, स्थ what stays.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथोपस्थ/ रथो m. the seat of a -chchariots , driving-box (as lower than the main body of the car) , the hinder part of a car AV. Br. etc.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rathopastha, ‘lap of the chariot,’ in the Atharvaveda[१] and the Brāhmaṇas[२] seems to denote the ‘bottom’ or lower part on which the driver and the fighter stand.

  1. viii. 8, 23.
  2. Aitareya Brāhmaṇa, viii. 10, 2;
    Śatapatha Brāhmaṇa, ii. 3, 3, 12, etc.

    Cf. Hopkins, Journal of the American Oriental Society, 13, 238, n.
"https://sa.wiktionary.org/w/index.php?title=रथोपस्थ&oldid=474383" इत्यस्माद् प्रतिप्राप्तम्